सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पारराष्ट्रीयपरिवहनउद्योगे अमेरिकी-यूके-सर्वकारस्य उपक्रमानाम् सम्भाव्यः प्रभावः

अमेरिकी-यूके-सर्वकारस्य उपक्रमानाम् पारराष्ट्रीयपरिवहन-उद्योगे सम्भाव्यः प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनक्षेत्रे अमेरिकीसङ्घीयसर्वकारस्य योजना समायोजनं च प्रायः अन्तर्राष्ट्रीयपरिवहनविपण्यस्य प्रतिमानं प्रभावितं करोति । यथा, आधारभूतसंरचनानिवेशस्य दृष्ट्या बन्दरगाह-विमानस्थानक इत्यादीनां प्रमुखसुविधानां नवीनीकरणं विस्तारं च वर्धयित्वा परिवहनकेन्द्रत्वेन संयुक्तराज्यस्य प्रतिस्पर्धां प्रत्यक्षतया वर्धयिष्यति तस्मिन् एव काले परिवहनसुरक्षापर्यावरणसंरक्षणमानकानि निर्धारयन्तः नीतयः परिवहनकम्पनीभ्यः प्रौद्योगिकीनवाचारं कर्तुं, स्वसञ्चालनप्रतिरूपेषु सुधारं कर्तुं च प्रेरयिष्यन्ति।

आङ्ग्लसर्वकारः परिवहनक्षेत्रे अपि सक्रियः अस्ति । यातायातविनियमानाम् अस्य संशोधनं परिवहनसहायतानीतिषु परिवर्तनं च संयुक्तराज्यसंस्थायाः अन्यदेशैः सह परिवहनं प्रभावितं कर्तुं शक्नोति । विशेषतः वर्धमानस्य तीव्रपर्यावरणदबावस्य सम्मुखे ब्रिटिशसर्वकारेण प्रवर्धिता हरितपरिवहननीतिः परिवहनव्ययस्य वृद्धिं जनयितुं शक्नोति, परन्तु दीर्घकालं यावत् स्थायिविकासस्य लक्ष्यं प्राप्तुं साहाय्यं करिष्यति

एतेषां नीतीनां उपायानां च पृष्ठतः वयं द्वयोः सर्वकारयोः आर्थिकविकासस्य, पर्यावरणसंरक्षणस्य, राष्ट्रियसुरक्षायाः इत्यादीनां कारकानाम् व्यापकविचारं प्रतिबिम्बयामः |. परिवहनकम्पनीनां कृते एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं, नूतनविपण्यवातावरणे अनुकूलतायै समये एव रणनीतयः समायोजयितुं च आवश्यकम्।

व्यापकदृष्ट्या अमेरिका-यूके-सर्वकारयोः कार्याणि न केवलं द्वयोः देशयोः प्रत्यक्षपरिवहनव्यापारं प्रभावितयन्ति, अपितु वैश्विकपरिवहनजालस्य निर्माणे अनुकूलने च परोक्षप्रभावं जनयन्ति एकतः तेषां नीति-अभिमुखीकरणं अन्तर्राष्ट्रीय-पूञ्जी-प्रवाहस्य मार्गदर्शनं कर्तुं शक्नोति तथा च प्रासंगिक-प्रौद्योगिकी-अनुसन्धानस्य, विकासस्य च प्रवर्धनस्य, अनुप्रयोगस्य च प्रवर्धनं कर्तुं शक्नोति, अपरतः अन्येभ्यः देशेभ्यः उपायानां अनुकरणं कर्तुं वा प्रतिक्रियां कर्तुं वा प्रेरयितुं शक्नोति, येन परिवर्तनं प्रवर्तयितुं शक्यते वैश्विकपरिवहन-उद्योगः ।

एतादृशे वातावरणे कम्पनीभिः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण आव्हानानां सामना कर्तुं च आवश्यकता वर्तते । सामरिकगठबन्धनानि स्थापयित्वा, संसाधनानाम् अनुभवस्य च साझेदारी कृत्वा वयं पूरकलाभान् प्राप्तुं शक्नुमः, अन्तर्राष्ट्रीयविपण्ये अस्माकं प्रतिस्पर्धां च वर्धयितुं शक्नुमः। तस्मिन् एव काले वयं अन्तर्राष्ट्रीयमानकानां निर्माणे सक्रियरूपेण भागं गृह्णामः तथा च परिवहन-उद्योगस्य स्वस्थविकासाय उत्तमं वातावरणं निर्मातुं उद्योगस्य आत्म-अनुशासनं प्रवर्धयामः |.

उपभोक्तृणां कृते अमेरिका-यूके-सर्वकारयोः नीतिपरिवर्तनस्य निश्चितः प्रभावः भवितुम् अर्हति । यथा, परिवहनव्ययस्य उतार-चढावः वस्तूनाम् मूल्येषु समायोजनं जनयितुं शक्नोति, तस्मात् उपभोक्तृविकल्पान् प्रभावितं कर्तुं शक्नोति । परन्तु अन्यदृष्ट्या परिवहनदक्षतायाः सेवागुणवत्तायाश्च सुधारेण उपभोक्तारः अधिकसुलभं कुशलं च रसदसेवानां आनन्दं अपि लप्स्यन्ते

संक्षेपेण, परिवहनक्षेत्रे अमेरिका-यूके-सर्वकारयोः कार्याणि दूरगामी व्यापकप्रभावयुक्ता जटिला बहुआयामी च घटना अस्ति परिवहन-उद्योगस्य भविष्यस्य विकास-प्रवृत्तिः अधिकतया ज्ञातुं अस्माभिः निरन्तरं ध्यानं दत्तव्यं, गहन-संशोधनं च करणीयम् |