समाचारं
समाचारं
Home> Industry News> वायुमालः अमेरिकनविद्युत्कारक्रान्तियुगेन सह सम्बद्धः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य कार्यक्षमतायाः वेगस्य च अपूरणीयः अस्ति । परन्तु वायुमालः वैश्विक-आर्थिक-आदान-प्रदानेषु सुविधां जनयति चेदपि तस्य समक्षं आव्हानानां समस्यानां च श्रृङ्खला अपि वर्तते ।
प्रथमं वायुमालस्य ऊर्जा-उपभोगः एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । विमानस्य उड्डयनकाले बहुमात्रायां इन्धनस्य आवश्यकता भवति, येन न केवलं व्ययः वर्धते अपितु पर्यावरणस्य उपरि अधिकं दबावः अपि भवति । कैलिफोर्निया-देशे पुलिसकारानाम् विद्युत्रूपान्तरणस्य तुलने विमानयानक्षेत्रे ऊर्जारूपान्तरणं अधिकं कठिनं दृश्यते ।
अपि च, तकनीकीदृष्ट्या यद्यपि विद्युत्वाहनानां प्रौद्योगिकी निरन्तरं विकसिता अस्ति तथापि विमाननक्षेत्रे विद्युत्करणप्रक्रिया तुल्यकालिकरूपेण पश्चात्तापं प्राप्नोति सम्प्रति बैटरी-प्रौद्योगिक्याः सीमाः सर्वविद्युत्-विमानानाम् बृहत्-परिमाणेन अनुप्रयोगाय अद्यापि बहवः कष्टानां सामनां कुर्वन्ति ।
परन्तु अस्माभिः न केवलं कष्टानि, आव्हानानि च द्रष्टव्यानि, अपितु सम्भाव्य अवसराः अपि द्रष्टव्याः । कैलिफोर्निया-पुलिसवाहनानां विद्युत्करणपरिवर्तनेन सम्पूर्णे वाहन-उद्योगे नूतनाः विचाराः, प्रौद्योगिकी-नवीनता च आगताः । एते नवीनताः विमानपरिवहनक्षेत्रस्य सन्दर्भं प्रदातुं शक्नुवन्ति तथा च वायुमालस्य ऊर्जायाः उपयोगे पर्यावरणसंरक्षणे च सुधारं प्रवर्धयितुं शक्नुवन्ति ।
यथा, सामग्रीविज्ञानस्य उन्नतिः लघुतरं, ऊर्जा-कुशलतरं विमानस्य भागं निर्मातुं सम्भवं कर्तुं शक्नोति । तस्मिन् एव काले विमानयानस्य मार्गनियोजने परिचालनप्रबन्धने च बुद्धिमान् यातायातप्रबन्धनव्यवस्थानां विकासेन अपि भूमिका भविष्यति इति अपेक्षा अस्ति
तदतिरिक्तं वायुमालस्य स्थायिविकासस्य प्रवर्धने नीतयः नियमाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति । सख्त उत्सर्जनमानकानि प्रोत्साहनं च निर्धारयित्वा पर्यावरणसौहृदप्रौद्योगिकीषु उपकरणेषु च निवेशं वर्धयितुं विमानसेवानां मार्गदर्शनं कर्तुं सर्वकारः शक्नोति।
आर्थिकस्तरस्य यथा यथा हरितउत्पादानाम् सेवानां च उपभोक्तृमागधा वर्धते तथा तथा पर्यावरणसंरक्षणे उत्तमं प्रदर्शनं कुर्वन्ति विमानसेवाः अधिकं विपण्यभागं प्रतिस्पर्धात्मकं च लाभं प्राप्तुं शक्नुवन्ति
सामान्यतया यद्यपि वायुमालवाहनम्, कैलिफोर्नियापुलिसवाहनानां विद्युत्करणं च भिन्नक्षेत्रेषु एव दृश्यते तथापि तौ द्वौ अपि स्थायिविकासस्य लक्ष्यं प्रति कार्यं कुर्वतः सन्ति अस्मिन् क्रमे अस्माभिः निरन्तरं नवीनतां, सहकार्यं, भविष्यस्य विकासमार्गस्य संयुक्तरूपेण अन्वेषणं च करणीयम् ।