सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> समकालीनव्यापारे अन्तर्राष्ट्रीयस्थितौ च रसदपरिवर्तनस्य सम्भाव्यमानचित्रणम्

समकालीनव्यापारे अन्तर्राष्ट्रीयस्थितौ रसदपरिवर्तनस्य सम्भाव्यमानचित्रणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा कुशल-रसद-वितरण-व्यवस्था उपभोक्तृभ्यः शीघ्रं माल-वस्तूनि प्राप्तुं समर्थयति । अस्मिन् क्रमे रसदकम्पनयः उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये परिवहनमार्गाणां अनुकूलनं निरन्तरं कुर्वन्ति, वितरणवेगं च सुधारयन्ति । परन्तु अस्य सरलप्रतीतस्य रसद-सञ्चालनस्य पृष्ठतः अस्मिन् अनेकाः प्रौद्योगिकी-नवीनताः, प्रबन्धन-रणनीतिषु परिवर्तनानि च सन्ति ।

यथा, बृहत् आँकडानां कृत्रिमबुद्धेः च अनुप्रयोगेन रसदकम्पनयः विपण्यमाङ्गस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नुवन्ति, तस्मात् पूर्वमेव मालस्य आवंटनं भवति, सूचीव्ययस्य न्यूनीकरणं च भवति तस्मिन् एव काले बुद्धिमान् गोदामव्यवस्थानां उद्भवेन मालस्य भण्डारणस्य प्रबन्धनस्य च कार्यक्षमतायाः अपि महती उन्नतिः अभवत्

यदा वयं अन्तर्राष्ट्रीयस्थितौ ध्यानं प्रेषयामः तदा वयं पश्यामः यत् अस्थिरकारकाणां रसद-उद्योगे अपि निश्चितः प्रभावः अभवत् |.

युद्धानि, संघर्षाणि च इत्यादीनां परिस्थितीनां उद्भवेन कतिपयेषु क्षेत्रेषु परिवहनं बाधितं भविष्यति, रसदरेखाः च अवरुद्धाः भविष्यन्ति । एतेन न केवलं मालस्य सामान्यपरिवहनं प्रभावितं भविष्यति, अपितु आपूर्तिशृङ्खलायां विच्छेदः अपि भवितुम् अर्हति, येन सम्बन्धितकम्पनीनां उत्पादनविक्रयणं च प्रभावितं भविष्यति

अन्यस्य उदाहरणस्य कृते अन्तर्राष्ट्रीयसम्बन्धेषु तनावः व्यापारबाधानां वृद्धिं प्रेरयितुं शक्नोति, येन रसदकम्पनयः सीमापारपरिवहनस्य अधिकसीमाशुल्ककरस्य च सामनां कुर्वन्ति, येन परिचालनव्ययः वर्धते

परन्तु अन्तर्राष्ट्रीयस्थितेः प्रभावं सहितुं रसद-उद्योगः पूर्णतया निष्क्रियः नास्ति । तद्विपरीतम् अन्तर्राष्ट्रीयस्थितेः स्थिरीकरणे अपि किञ्चित्पर्यन्तं सकारात्मकं भूमिकां निर्वहति ।

यदा केषुचित् क्षेत्रेषु प्राकृतिकविपदाः मानवीयसंकटाः वा भवन्ति तदा रसदकम्पनयः शीघ्रं प्रतिक्रियां दत्त्वा उद्धाराय आपूर्तिं आवंटयितुं शक्नुवन्ति । एतेन न केवलं निगमसामाजिकदायित्वं प्रतिबिम्बितम्, अपितु स्थानीयतनावानां निवारणे सामाजिकस्थिरतां प्रवर्धयितुं च सहायकं भवति ।

तदतिरिक्तं रसद-उद्योगस्य विकासः विभिन्नदेशानां क्षेत्राणां च आर्थिकसम्बन्धं सुदृढं कर्तुं व्यापारविनिमयं च प्रवर्धयितुं साहाय्यं करिष्यति, अतः अन्तर्राष्ट्रीयतनावः किञ्चित्पर्यन्तं न्यूनीकरिष्यति

संक्षेपेण यद्यपि ई-वाणिज्यस्य एक्स्प्रेस् वितरणं अन्तर्राष्ट्रीयस्थितिः च द्वौ भिन्नौ क्षेत्रौ दृश्यन्ते तथापि तयोः मध्ये परस्परं प्रभावं प्रभावं च उपेक्षितुं न शक्यते भविष्ये विकासे अस्माभिः अस्मिन् सम्बन्धे अधिकं ध्यानं दातव्यं यत् विविधानां आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं शक्नुमः |