सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकीशुल्कसमायोजनस्य पृष्ठतः: ई-वाणिज्यरसदस्य गुप्तशक्तिः

अमेरिकीशुल्कसमायोजनस्य पृष्ठतः : ई-वाणिज्यरसदस्य गुप्तशक्तिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः घटनायाः चर्चायां महत्त्वपूर्णः किन्तु सुलभतया उपेक्षितः कारकः अस्ति, सः च ई-वाणिज्य-रसद-उद्योगः । वैश्विक-आर्थिक-परिदृश्यस्य विकासे ई-वाणिज्य-रसदस्य सूक्ष्मा परन्तु महत्त्वपूर्णा भूमिका अस्ति ।

ई-वाणिज्य-रसदस्य कुशल-सञ्चालनेन माल-वस्तूनाम् विश्वे शीघ्रं प्रचलनं भवति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्रवेशं कर्तुं शक्नोति । एतेन न केवलं व्यापारस्य वृद्धिः भवति, अपितु जनानां उपभोगपद्धतिः, जीवनाभ्यासः च परिवर्तते । चीन-अमेरिका-व्यापारे ई-वाणिज्य-रसदस्य प्रभावः न्यूनीकर्तुं न शक्यते ।

ई-वाणिज्य-उद्योगस्य प्रबलविकासेन सह रसदस्य परिवहनस्य च माङ्गलिका महती वर्धिता अस्ति । द्रुतवितरणार्थं उपभोक्तृणां अपेक्षां पूरयितुं रसदकम्पनयः रसददक्षतां सुधारयितुम् परिवहनजालस्य वितरणप्रक्रियाणां च अनुकूलनं निरन्तरं कुर्वन्ति एषा कुशलः रसदसेवा व्यापारव्ययस्य किञ्चित् परिमाणं न्यूनीकरोति, मालस्य प्रतिस्पर्धां च वर्धयति ।

परन्तु चीनदेशे अतिरिक्तशुल्कं आरोपयितुं अमेरिकादेशस्य कदमः ई-वाणिज्यरसदस्य कृते आव्हानानि आनयत् । शुल्कवृद्ध्या चीनीयवस्तूनाम् अमेरिकीविपण्ये प्रवेशस्य व्ययः वर्धितः, येन वस्तूनाम् मूल्यं अधिकं भवितुम् अर्हति, उपभोक्तृणां क्रयणस्य इच्छा न्यूनीभवति च चीनीयवस्तूनाम् उपरि अवलम्बितानां ई-वाणिज्यकम्पनीनां कृते अस्य अर्थः अधिकः क्रयणव्ययः, परिचालनजोखिमः च । तत्सह अतिरिक्तशुल्कानां कारणेन रसदकम्पनीनां परिवहनमात्रायां न्यूनता अपि भवितुम् अर्हति, संपीडितलाभमार्जिनं च भवितुम् अर्हति

अपरपक्षे ई-वाणिज्य-रसद-उद्योगस्य विकासेन चीनीय-कम्पनयः अपि स्वस्य नवीनता-क्षमतायां प्रतिस्पर्धायां च निरन्तरं सुधारं कर्तुं प्रेरिताः सन्ति शुल्कस्य प्रभावस्य सामना कर्तुं चीनस्य ई-वाणिज्य-रसद-कम्पनीभिः प्रौद्योगिकी-अनुसन्धान-विकास-, ब्राण्ड्-निर्माण-सेवा-अनुकूलनयोः निवेशः वर्धितः अस्ति उत्पादस्य गुणवत्तां सुधारयित्वा, रसदप्रतिमानानाम् नवीनतां कृत्वा, विपण्यमार्गस्य विस्तारं कृत्वा चीनीयकम्पनयः शुल्कस्य कारणेन भवति हानिः न्यूनीकर्तुं अन्तर्राष्ट्रीयबाजारे स्वस्थानं वर्धयितुं च प्रयतन्ते

अधिकस्थूलदृष्ट्या ई-वाणिज्यरसदस्य विकासेन वैश्विक औद्योगिकशृङ्खलायाः पुनर्गठनं प्रवर्धितम् अस्ति । शुल्कजोखिमं परिहरितुं केचन कम्पनयः स्वस्य उत्पादनस्य आधारं अन्यदेशेषु वा क्षेत्रेषु वा स्थानान्तरयितुं शक्नुवन्ति, यस्य वैश्विक औद्योगिकश्रमविभागस्य व्यापारस्य च प्रतिरूपेषु गहनः प्रभावः भविष्यति

संक्षेपेण अन्तर्राष्ट्रीयव्यापारे ई-वाणिज्य-रसद-उद्योगस्य महत्त्वपूर्णा भूमिका अस्ति । यद्यपि चीनदेशे अमेरिकीदेशेन अतिरिक्तशुल्कस्य आरोपणेन ई-वाणिज्यरसदस्य उपरि अल्पकालीनः प्रभावः अभवत् तथापि दीर्घकालीनरूपेण उद्योगः अधिकाधिकजटिलव्यापारवातावरणे अनुकूलतां प्राप्तुं निरन्तरं नवीनतां परिवर्तनं च कर्तुं प्रेरितवान् भविष्ये ई-वाणिज्य-रसद-उद्योगः वैश्विक-आर्थिक-विकासे महत्त्वपूर्णां भूमिकां निर्वहति, अन्तर्राष्ट्रीय-व्यापारस्य समृद्धिं विकासं च प्रवर्तयिष्यति |.