सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेसस्य सामाजिकसंकटस्य च परस्परं सम्बद्धतायाः विषये चिन्तनानि"

"ई-वाणिज्यस्य द्रुतवितरणस्य सामाजिकसंकटस्य च परस्परं संयोजनस्य विषये चिन्तनानि"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य समृद्ध्या जनानां उपभोग-प्रकारेषु जीवन-तालेषु च परिवर्तनं जातम् । उपभोक्तृभ्यः केवलं मूषकं क्लिक् कर्तुं वा मोबाईलफोनस्य पटलं स्वाइप् कर्तुं वा आवश्यकं भवति, तेषां प्रियं उत्पादं शीघ्रं तेषां हस्ते वितरितुं शक्यते । एषा सुविधा जनाः अपूर्वं शॉपिङ्ग् अनुभवं आनन्दयितुं शक्नुवन्ति । परन्तु अस्य सुन्दरप्रतीतस्य वस्तुनः पृष्ठतः काश्चन समस्याः अपि निगूढाः सन्ति । यथा - अत्यधिकपैकेजिंग् इत्यनेन संसाधनानाम् अपव्ययः भवति, पर्यावरणस्य उपरि दबावः अपि भवति । बहूनां एक्स्प्रेस्-पैकेजिंग्-पेटिकाः पर्वतवत् सञ्चिताः सन्ति, येषां संचालनं कठिनं भवति, पारिस्थितिकी-वातावरणे महत् भारं च आनयत्

तस्मिन् एव काले इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य दूरस्थे साउथ्पोर्ट्-नगरे आश्चर्यजनकाः दुष्टाः च घटनाः अभवन् । प्रथमं बालकानां उपरि छूरेण आक्रमणेन त्रीणां बालिकानां मृत्युः अभवत्, ततः जागरणानन्तरं हिंसकाः दङ्गाः अभवन् । एतेषु घटनासु समाजे गहनविरोधाः समस्याः च प्रकाशिताः, येन जनाः सामाजिकस्थिरतायाः सुरक्षायाश्च चिन्ताम् अनुभवन्ति ।

अतः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य एतेषां सामाजिक-संकटानां च मध्ये किञ्चित् गुप्तः सम्बन्धः अस्ति वा ? उपरिष्टात् ते सर्वथा असम्बद्धौ क्षेत्रौ दृश्यन्ते । परन्तु यदि भवन्तः गभीरं चिन्तयन्ति तर्हि भवन्तः पश्यन्ति यत् वस्तुतः तयोः मध्ये केचन सूक्ष्माः सम्बन्धाः सन्ति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन समाजे धनिक-दरिद्रयोः मध्ये अन्तरं किञ्चित्पर्यन्तं वर्धितम् अस्ति । एकतः ई-वाणिज्य-दिग्गजाः बहु धनं अर्जयन्ति; धनिक-दरिद्रयोः मध्ये एतत् विस्तारितं अन्तरं सामाजिक-अस्थिरतायाः वर्धनं कर्तुं शक्नोति ।

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि स्पर्धा तीव्रा अस्ति । विपण्यभागस्य स्पर्धां कर्तुं केचन कम्पनयः दुर्भावनापूर्वकं मूल्यानि न्यूनीकर्तुं सेवागुणवत्तां न्यूनीकर्तुं च अन्यायपूर्णप्रतिस्पर्धाविधिं स्वीकुर्वितुं न संकोचयन्ति एषा अव्यवस्थिता स्पर्धा न केवलं उपभोक्तृणां हितस्य हानिं करोति, अपितु विपण्यां निष्पक्षप्रतिस्पर्धायाः वातावरणं अपि नाशयति । दीर्घकालं यावत् जनसमूहः व्यावसायिकनीतिविषये, निगमसामाजिकदायित्वस्य च विषये प्रश्नं जनयितुं शक्नोति।

इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरस्य घटनां दृष्ट्वा तस्य पृष्ठतः सामाजिकशासनस्य अभावः सामाजिकविग्रहानां तीव्रता च अस्ति । स्थानीयसर्वकारस्य मन्दतायाः, संकटस्य प्रतिक्रियां दातुं असमर्थतायाः च कारणेन जनाः निराशाः, क्रुद्धाः च अभवन् । एतेन अस्माकं स्मरणमपि भवति यत् स्वस्थस्य स्थिरस्य च समाजस्य कृते तस्य सुनिश्चित्य प्रभावी सामाजिकशासनस्य, निष्पक्षसामाजिकव्यवस्थायाः च आवश्यकता वर्तते।

अधिकस्थूलदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः सामाजिकस्थिरता च सामञ्जस्यपूर्ण-समाजस्य निर्माणस्य महत्त्वपूर्णाः घटकाः सन्ति सामाजिकन्यायस्य न्यायस्य च जनानां सुखस्य च अवहेलनां कृत्वा वयं केवलं आर्थिकवृद्धिं उद्योगविकासं च कर्तुं न शक्नुमः। आर्थिकविकासं प्राप्य सन्तुलितसामाजिकविकासे ध्यानं दत्त्वा सामाजिकशासनं सुदृढं कृत्वा एव एतादृशाः दुःखदघटना परिहर्तुं शक्यन्ते।

संक्षेपेण ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः सामाजिकस्थिरतायाः निकटतया सम्बद्धः अस्ति । अस्माभिः द्वयोः सम्बन्धस्य अधिकव्यापकेन गहनतया च दृष्ट्या परीक्षणं करणीयम्, आर्थिकविकासस्य सामाजिकस्थिरतायाः च सकारात्मकं अन्तरक्रियां प्राप्तुं प्रयतितव्यम्।