समाचारं
समाचारं
Home> उद्योग समाचार> परिवर्तनशील आर्थिक परिस्थितियों के अन्तर्गत नवीन उद्योग प्रवृत्तियाँ
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासस्य तरङ्गे नूतनाः व्यापारप्रतिमानाः औद्योगिकरूपाः च क्रमेण उद्भवन्ति । अन्तर्जालस्य आधारेण विविधाः आर्थिकक्रियाकलापाः अधिकाधिकं सक्रियताम् अवाप्नुवन्ति, यत्र ई-वाणिज्येन सह निकटतया सम्बद्धः रसद-वितरण-उद्योगः अपि अस्ति यद्यपि उपरिष्टात् तस्य स्थूल-आर्थिक-स्थित्या, प्रमुख-समागम-निर्णयैः च निकटतया सम्बन्धः न दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धः अस्ति
सूक्ष्मस्तरात् ई-वाणिज्यस्य द्रुतवितरणस्य विकासः उपभोक्तृशॉपिङ्ग-अभ्यासेषु परिवर्तनं प्रतिबिम्बयति । जनाः अधिकाधिकं मालक्रयणं कर्तुं प्रवृत्ताः सन्ति, येन द्रुतवितरणसेवानां गतिः, गुणवत्ता, व्ययः च अधिकानि आवश्यकतानि स्थापयन्ति । एतासां आवश्यकतानां पूर्तये एक्स्प्रेस्-वितरण-कम्पनयः स्वस्य परिचालन-प्रतिमानानाम् अनुकूलनं निरन्तरं कुर्वन्ति तथा च वितरण-दक्षतायां सुधारं कुर्वन्ति, यत् क्रमेण सम्पूर्णे उद्योगे प्रौद्योगिकी-नवीनीकरणं सेवा-उन्नयनं च प्रवर्धयति
तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन सम्बद्धानां औद्योगिकशृङ्खलानां समृद्धिः अपि अभवत् । यथा - पॅकेजिंग् सामग्रीः, गोदामसुविधाः, रसदवाहनानि इत्यादयः उद्योगाः तीव्रगत्या विकसिताः सन्ति । एतेषां उद्योगानां समन्वितः विकासः न केवलं रोजगारस्य अवसरान् वर्धयति, अपितु क्षेत्रीय-आर्थिक-वृद्धिं अपि प्रवर्धयति ।
स्थूलस्तरात् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः आर्थिकपरिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णं प्रकटीकरणम् अस्ति । एतत् सूचनाप्रौद्योगिक्याः पारम्परिक-उद्योगानाम् च गहनं एकीकरणं प्रतिबिम्बयति तथा च परिसञ्चरणक्षेत्रे आधुनिकीकरणप्रक्रियायाः प्रचारं करोति । अपि च, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तीव्र-विकासः घरेलु-माङ्गस्य विस्तारं कर्तुं, उपभोग-उन्नयनं प्रवर्धयितुं, आर्थिक-वृद्ध्यर्थं नूतनं गतिं च प्रदातुं च सहायकः भविष्यति |.
७३० पोलिट्ब्यूरो-समागमं प्रति प्रत्यागत्य, सभायां स्थिरवृद्धिं प्रवर्धयितुं, संरचनां समायोजयितुं, जोखिमानां निवारणाय च चालकशक्तिरूपेण सुधारस्य उपयोगः इत्यादयः निर्णयाः प्रस्ताविताः, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय उत्तमं नीतिवातावरणं निर्मितम् नीतिसमर्थनम् उद्योगस्य विकासप्रक्रियायां सम्मुखीभूतानां समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, यथा आधारभूतसंरचनानिर्माणं, विपण्यविनियमाः, पर्यावरणसंरक्षणस्य आवश्यकताः इत्यादयः
उदाहरणार्थं, रसद-अन्तर्निर्मित-संरचनायां निवेशं वर्धयितुं द्रुत-वितरणस्य दक्षतां कवरेजं च न्यूनीकर्तुं शक्यते तथा च बाजार-विनियमानाम् सुदृढीकरणेन निष्पक्ष-प्रतिस्पर्धायाः कृते विपण्यवातावरणं निर्मातुं शक्यते तथा च पर्यावरण-संरक्षण-आवश्यकतानां स्पष्टीकरणेन उद्योगस्य प्रवर्धनं कर्तुं शक्यते हरिततरं अधिकस्थायिविकासपद्धतिं स्वीकुर्वितुं।
तदतिरिक्तं आर्थिकस्थितेः समग्रस्थिरतायाः प्रगतेः च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय स्थिर-विपण्य-अपेक्षाः अपि प्रदत्ताः सन्ति उपभोक्तृविश्वासस्य वर्धनेन उपभोक्तृमागधस्य निरन्तरविमोचनेन च ई-वाणिज्य-एक्सप्रेस्-वितरण-व्यापारस्य वृद्धिः अधिका अभवत् ।
संक्षेपेण ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः स्थूल-आर्थिक-स्थित्या नीतिनिर्णयैः च निकटतया सम्बद्धः अस्ति । आर्थिकपरिवर्तनस्य उन्नयनस्य च सन्दर्भे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः निरन्तरं नवीनतां विकासं च करिष्यति, येन आर्थिक-वृद्धौ सामाजिक-प्रगतेः च अधिकं योगदानं भविष्यति