सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> परिवर्तनशीलसमये रसद उद्योगे आर्थिकपरिवर्तनानि नवीनप्रवृत्तयः च

आर्थिकपरिवर्तनं परिवर्तनशीलसमये रसद-उद्योगस्य नूतना स्थितिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक-उतार-चढावः प्रायः औद्योगिकशृङ्खलायां समायोजनं जनयति । जापानस्य बैंकेन व्याजदराणि १५ आधारबिन्दुभिः वर्धितानि, प्रतित्रिमासे बन्धकक्रयणे ४०० अरब येन न्यूनीकृतानि च एतत् कदमः अन्तर्राष्ट्रीयपूञ्जीप्रवाहं विनिमयदरस्य स्थिरतां च प्रभावितं कृतवान् क्रमेण अन्तर्राष्ट्रीयव्यापारे तस्य श्रृङ्खलाप्रतिक्रिया भवति ।

अन्तर्राष्ट्रीयव्यापारे परिवर्तनं रसद-उद्योगेन सह प्रत्यक्षतया सम्बद्धम् अस्ति । विनिमयदरस्य उतार-चढावस्य कारणेन रसदव्ययः प्रभावितः भवति, परिवहनमार्गाः, पद्धतयः च परिवर्तयितुं शक्नुवन्ति । सीमापार-ई-वाणिज्यस्य कृते परिवहनस्य समयसापेक्षतायां व्ययस्य च परिवर्तनं तस्य परिचालनरणनीतिं लाभप्रतिमानं च प्रत्यक्षतया प्रभावितं करोति ।

अस्मिन् आर्थिकवातावरणे रसदकम्पनीभिः स्वस्य विन्यासस्य पुनः परीक्षणं कर्तव्यम् अस्ति । एकतः परिवहनजालस्य अनुकूलनं, व्ययस्य न्यूनीकरणं च आवश्यकम् । अपरपक्षे विपण्यस्य अनिश्चिततायाः सामना कर्तुं सेवागुणवत्तायां सुधारः करणीयः । यथा, परिवहनदक्षतां वर्धयितुं अधिकबुद्धिमान् प्रेषणव्यवस्थां स्वीकुर्वन्तु ।

न केवलं, अपितु उपभोक्तृणां क्रयण-अभ्यासाः अपि परिवर्तन्ते । आर्थिक-अस्थिरतायाः समये उपभोक्तारः व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं दातुं शक्नुवन्ति तथा च रसद-वेगस्य सेवायाः च भिन्नाः आवश्यकताः भवितुम् अर्हन्ति । एतदर्थं रसदकम्पनीनां विपण्यमाङ्गं अधिकसटीकरूपेण ग्रहीतुं व्यक्तिगतसेवाः च प्रदातुं आवश्यकम् अस्ति ।

संक्षेपेण आर्थिकपरिवर्तनं अदृश्यशक्तिवत् भवति, यत् रसद-उद्योगं निरन्तरं अनुकूलतां परिवर्तयितुं च प्रेरयति । कालस्य तालमेलं कृत्वा एव वयं भृशस्पर्धायां पादं प्राप्नुमः, विकासं च कर्तुं शक्नुमः ।