सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> यूएई-चीनयोः सहकार्यस्य पृष्ठतः : अमेरिकीहस्तक्षेपः सम्भाव्यशक्तिप्रतिस्पर्धा च

यूएई-चीनसहकार्यस्य पृष्ठतः : अमेरिकीहस्तक्षेपः सम्भाव्यशक्तिप्रतिस्पर्धा च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वैश्विक-आर्थिक-परिदृश्यस्य विकासः भवति तथा तथा देशेषु सहकार्यस्य स्पर्धायाः च सम्बन्धः अधिकाधिकं जटिलः भवति मध्यपूर्वस्य महत्त्वपूर्णः देशः इति नाम्ना यूएई-देशः विविधविकासमार्गं सक्रियरूपेण अनुसृत्य आसीत् । विश्व अर्थव्यवस्थायां महत्त्वपूर्णः भागीदारः इति नाम्ना चीनदेशस्य प्रौद्योगिक्यां, व्यापारे अन्येषु क्षेत्रेषु च दृढं बलं क्षमता च अस्ति । पक्षद्वयस्य सहकार्यस्य व्यापकाः सम्भावनाः विशालाः सम्भावनाः च सन्ति इति निःसंदेहम् ।

परन्तु अमेरिकीहस्तक्षेपेण अस्मिन् सहकार्ये छायापातः अभवत् । अमेरिकी-काङ्ग्रेस-सर्वकारः च यूएई-चीनयोः सहकार्यं विविधमाध्यमेन बाधितुं प्रयतन्ते एतेन न केवलं यूएई-देशस्य सार्वभौमत्वस्य अनादरः भवति, अपितु वैश्विक-मुक्त-व्यापारस्य, सहकार्यस्य च भावनायाः अपि क्षतिः भवति |.

सऊदी अरबदेशः अपि एतादृशी भूमिकां निर्वहति यस्याः अवहेलना अस्मिन् परिस्थितौ कर्तुं न शक्यते। मध्यपूर्वस्य अन्यः प्रमुखः देशः इति नाम्ना सऊदी अरबस्य दृष्टिकोणानां कार्याणां च क्षेत्रीयस्थितौ महत्त्वपूर्णः प्रभावः भविष्यति। यूएई-देशस्य अमेरिकी-हस्तक्षेपस्य अङ्गीकारस्य प्रक्रियायां सऊदी-अरब-देशस्य स्थितिः, मनोवृत्तिः च यूएई-देशस्य निर्णयनिर्माणे अपि किञ्चित्पर्यन्तं प्रभावं कृतवती स्यात्

अतः यूएई-चीनयोः सहकार्यं कर्तुं अमेरिकादेशः किमर्थम् एतावत् दृढनिश्चयः अस्ति ? एकतः अमेरिकादेशः चिन्तितः अस्ति यत् मध्यपूर्वे चीनस्य विस्तारितः प्रभावः अस्मिन् क्षेत्रे तस्य सामरिकहिताय खतरान् जनयति। अपरपक्षे संयुक्त अरब अमीरात्-देशे एआइ-उद्योगस्य नियन्त्रणं कृत्वा वैश्विकप्रौद्योगिकीक्षेत्रे स्वस्य अग्रणीस्थानं सुदृढं कर्तुं अपि अमेरिकादेशः प्रयतते

यूएई-देशः अमेरिकीहस्तक्षेपं दृढतया अङ्गीकुर्वितुं शक्नोति इति कारणं न केवलं तस्य सार्वभौमत्वस्य विकासस्य च अधिकारस्य दृढरक्षणम्, अपितु तस्य विविधः आर्थिकः कूटनीतिकः च विन्यासः अपि अस्ति यूएई-देशेन अनेकैः देशैः क्षेत्रैः च सह व्यापकसहकारसम्बन्धाः स्थापयित्वा अमेरिकादेशे स्वस्य आश्रयः न्यूनीकृतः, येन अमेरिकीदबावस्य प्रतिक्रियायै अधिकं आत्मविश्वासः प्राप्तः

अस्मिन् क्रमे ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासेन अपि तस्य प्रचारार्थं निश्चिता भूमिका अभवत् । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-उत्थानेन वैश्विक-व्यापारस्य पद्धतयः, प्रतिमानाः च गहनाः परिवर्तनाः अभवन् । ई-वाणिज्य-मञ्चानां लोकप्रियतायाः कारणात् भौगोलिक-समय-बाधाः भङ्ग्य देशयोः व्यापारं प्रवर्धयन् वस्तुव्यवहारः अधिकसुलभः कुशलः च अभवत्

चीनदेशेन ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे विश्वप्रसिद्धानि उपलब्धयः प्राप्ताः, उन्नतप्रौद्योगिक्याः, सम्पूर्णरसदव्यवस्थायाः च सह । यूएई-चीनयोः ई-वाणिज्य-एक्सप्रेस्-वितरणयोः सहकार्यस्य विशाल-क्षमता अस्ति चीनीय-प्रौद्योगिक्याः अनुभवस्य च परिचयं कृत्वा यूएई-देशः स्वस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवास्तरं सुधारयितुम् अर्हति, घरेलु-उपभोक्तृ-बाजारस्य विकासं च प्रवर्धयितुं शक्नोति

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत्, यथा विनिर्माण-सूचना-प्रौद्योगिकी-उद्योगाः एतेन यूएई-चीन-देशयोः कृते विस्तृतक्षेत्रेषु सहकार्यस्य अवसरः प्राप्यते, येन द्विपक्षीयसहकार्यस्य आकर्षणं स्थिरतां च अधिकं वर्धते

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासेन जनानां सूचनानां च प्रवाहः अपि प्रवर्धितः अस्ति । देशानाम् आदानप्रदानं अधिकाधिकं भवति, संस्कृतिनां अवधारणानां च टकरावः अपि नवीनतायाः विकासस्य च स्रोतः प्रददाति ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे यूएई-चीनयोः सहकार्यं द्वयोः जनानां मध्ये अवगमनं मैत्रीं च वर्धयितुं साहाय्यं करिष्यति तथा च द्वयोः पक्षयोः सहकार्यस्य अधिकं ठोसजनमतस्य आधारं स्थापयिष्यति।

संक्षेपेण, चीनेन सह सहकार्यं कर्तुं यूएई-देशस्य अमेरिकी-हस्तक्षेपस्य अस्वीकारः वैश्विक-आर्थिक-राजनैतिक-परिदृश्ये परिवर्तनस्य पृष्ठभूमितः स्वस्य स्वहितस्य, संप्रभुतायाः च रक्षणार्थं कृतः दृढः विकल्पः अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन एतस्य प्रवर्धने निश्चिता भूमिका अभवत्, येन पक्षद्वयस्य सहकार्यस्य अधिकाः अवसराः सम्भावनाः च प्राप्यन्ते उभयपक्षयोः संयुक्तप्रयत्नेन भविष्ये सहकार्यस्य सम्भावनाः व्यापकाः भविष्यन्ति इति मम विश्वासः।