सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यम् एक्स्प्रेस् तथा यूरोपीय-आयोगस्य प्रारम्भिक-कटौतिः: मशीनरी-इलेक्ट्रॉनिक्स-कृते चीन-वाणिज्यसङ्घस्य प्रतिक्रिया

ई-वाणिज्य एक्स्प्रेस् तथा यूरोपीय-आयोगस्य प्रारम्भिक-कटौतिः: मशीनरी-इलेक्ट्रॉनिक्स-प्रतिक्रियायाः चीन-वाणिज्यसङ्घः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीय-आयोगस्य प्रारम्भिक-निर्णयस्य त्रुटिपूर्ण-निर्णयस्य प्रतिक्रियारूपेण चीन-वाणिज्य-सङ्घः यन्त्र-इलेक्ट्रॉनिक्स-व्यापार-सङ्घः दृढं वृत्तिम्, सक्रिय-कार्याणि च दर्शितवान् चीनस्य मशीनरी-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घस्य पक्षतः यूरोपीय-आयोगेन अनुरोधः कृतः यत् सः प्रारम्भिक-निर्णयस्य दुर्परिचयं सम्यक् करोतु, अन्वेषणं च समाप्तं करोतु, चीनस्य ई-इत्यस्य वैध-अधिकारस्य हितस्य च रक्षणार्थं एतत् कदमः महत् महत्त्वपूर्णम् अस्ति। वाणिज्य त्वरित वितरण उद्योग। ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य समृद्धिः अन्तर्राष्ट्रीयव्यापारस्य सुचारु-प्रगतेः अविभाज्यम् अस्ति । एकः महत्त्वपूर्णः व्यापारिकः भागीदारः इति नाम्ना यूरोपीयसङ्घस्य नीतयः निर्णयाः च चीनीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां विदेशेषु व्यापार-विस्तारे प्रत्यक्षः प्रभावं कुर्वन्ति प्रारम्भिकनिर्णये यूरोपीयआयोगस्य गलतनिर्धारणेन चीनीय-ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः यूरोपीयसङ्घस्य विपण्यां अनुचितप्रतिस्पर्धात्मकवातावरणस्य सामनां कर्तुं शक्नुवन्ति, परिचालनव्ययस्य वृद्धिं कर्तुं शक्नुवन्ति, यूरोपीयसङ्घस्य विपण्यां तेषां अग्रे विकासे अपि बाधां जनयितुं शक्नुवन्ति। विश्वव्यापारसंस्थायाः नियमानाम् दृष्ट्या यूरोपीयआयोगस्य प्रारम्भिकनिर्णयस्य त्रुटिपूर्णनिर्धारणेन निष्पक्षता, निष्पक्षता, पारदर्शिता च इति सिद्धान्तानां उल्लङ्घनं कृतम् विश्वव्यापारसंस्थायाः नियमानाम् उद्देश्यं वैश्विकव्यापारस्य उदारीकरणं, सुविधां च प्रवर्तयितुं सर्वेषां सदस्यदेशानां वैधअधिकारस्य हितस्य च रक्षणं भवति । चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य कार्याणि विश्वव्यापारसंस्थायाः नियमानाम् भावनायाः अनुरूपाः सन्ति तथा च निष्पक्षव्यापारव्यवस्थां निर्वाहयितुम् सकारात्मकाः उपायाः सन्ति। वैश्वीकरणस्य सन्दर्भे विभिन्नदेशानां अर्थव्यवस्थाः परस्परनिर्भराः सन्ति, विशेषतः ई-वाणिज्यस्य द्रुतवितरण-उद्योगे । एकस्मिन् देशे अथवा क्षेत्रे नीतिपरिवर्तनेन श्रृङ्खलाप्रतिक्रिया उत्पन्ना भवितुम् अर्हति तथा च वैश्विक औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां प्रभावितं कर्तुं शक्यते । यदा चीनस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अन्तर्राष्ट्रीय-चुनौत्यस्य प्रतिक्रियां ददाति तदा तस्य सर्वैः पक्षैः सह संचारं सहकार्यं च सुदृढं कर्तुं आवश्यकं भवति यत् संयुक्तरूपेण निष्पक्ष-मुक्त-समावेशी-अन्तर्राष्ट्रीय-व्यापार-वातावरणस्य स्थापनां प्रवर्तयितुं शक्नोति |.

सारांशः - १.यूरोपीय-आयोगस्य प्रारम्भिकनिर्णयस्य त्रुटिपूर्णनिर्णयस्य विषये चीन-वाणिज्यसङ्घस्य यन्त्र-इलेक्ट्रॉनिक्स-सङ्घस्य प्रतिक्रिया अन्तर्राष्ट्रीय-व्यापारे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय महत्त्वपूर्णा अस्ति, तथा च निष्पक्ष-व्यापार-व्यवस्थां निर्वाहयितुम् आवश्यकतां अपि प्रकाशयति |.

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः प्रौद्योगिकी-नवीनीकरणेन सह निकटतया सम्बद्धः अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा, अन्तर्जालः इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः सेवा-गुणवत्ता-दक्षता-सुधारार्थं प्रौद्योगिक्यां निवेशः वर्धितः अस्ति यथा, बुद्धिमान् गोदामप्रणालीनां उपयोगेन मालस्य शीघ्रं क्रमणं संग्रहणं च कर्तुं शक्यते, तथा च बृहत्दत्तांशस्य उपयोगः वितरणमार्गस्य अनुकूलनार्थं वितरणस्य सटीकतायां समयसापेक्षतां च सुधारयितुम् शक्यते परन्तु प्रौद्योगिकी नवीनता अवसरान् आनयति चेदपि काश्चन आव्हानानि अपि आनयति । यथा, प्रौद्योगिक्याः उन्नयनं द्रुतं भवति, कम्पनीभिः अनुसन्धानविकासयोः उपकरणयोः अद्यतनीकरणयोः च निरन्तरं निवेशः करणीयः, यत् केषाञ्चन लघुमध्यम-उद्यमानां कृते महत् भारं भवितुम् अर्हति तदतिरिक्तं प्रौद्योगिकी नवीनतायाः कारणेन आँकडासुरक्षा, गोपनीयतासंरक्षणम् इत्यादयः विषयाः अपि उत्पन्नाः भवितुम् अर्हन्ति ।

सारांशः - १.प्रौद्योगिकी-नवीनता ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासं प्रवर्धयति, परन्तु पूंजी, आँकडा-सुरक्षा इत्यादीनि आव्हानानि अपि आनयति ।

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन अपि कार्य-विपण्ये गहनः प्रभावः अभवत् । एकतः उद्योगस्य तीव्रविस्तारेण सह कूरियर, क्रमाङ्कनकर्ता, ग्राहकसेवाकर्मचारिणः इत्यादयः बहूनां रोजगारस्य अवसराः सृज्यन्ते अपरपक्षे उद्योगे स्वचालनस्य बुद्धिमत्तायाः च प्रवृत्त्या अपि केचन पारम्परिकाः पदाः समाप्ताः अभवन्, येन कर्मचारिणां कौशलस्य उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति उद्योगस्य विकासस्य अनुकूलतायै श्रमिकाः स्वकौशलस्य गुणवत्तायाश्च निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । शिक्षाप्रशिक्षणव्यवस्थायाः अपि समयस्य तालमेलं स्थापयितुं आवश्यकता वर्तते तथा च श्रमिकान् अधिकव्यावसायिकप्रशिक्षणं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह सम्बद्धानि पाठ्यक्रमाः च प्रदातुं आवश्यकता वर्तते।

सारांशः - १.ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः न केवलं रोजगारस्य सृजनं करोति अपितु श्रमिकान् स्वकौशलं सुधारयितुम् अपि प्रोत्साहयति, शिक्षायाः प्रशिक्षणस्य च तालमेलस्य आवश्यकता वर्तते।

पर्यावरणसंरक्षणस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि प्रचण्डदबावस्य सामनां कुर्वन् अस्ति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य गम्भीरं प्रदूषणं जातम् । सततविकासं प्राप्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः हरित-पैकेजिंग्-प्रवर्धनार्थं, पैकेजिंग्-पुनःप्रयोगस्य सुदृढीकरणाय च उपायाः कृताः सन्ति पर्यावरणसंरक्षणपरिपाटनानां सुदृढीकरणाय कम्पनीनां प्रोत्साहनाय मार्गदर्शनाय च सर्वकारेण प्रासंगिकनीतयः अपि प्रवर्तिताः सन्ति । तस्मिन् एव काले उपभोक्तृणां पर्यावरणजागरूकता क्रमेण सुधरति, हरित-एक्सप्रेस्-वितरणस्य माङ्गलिका च वर्धमाना अस्ति ।

सारांशः - १.ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे पर्यावरण-संरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः भवन्ति, उद्यमानाम्, सर्वकाराणां, उपभोक्तृणां च एकत्र कार्यं कर्तुं आवश्यकता वर्तते

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रक्रियायाः कालखण्डे अन्तर्राष्ट्रीय-नीतीनां, प्रौद्योगिकी-नवीनीकरणस्य, रोजगार-बाजारस्य, पर्यावरण-संरक्षणस्य च अनेक-चुनौत्य-अवकाशानां प्रतिक्रियां दातुं आवश्यकम् अस्ति चीन-वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च सकारात्मककार्याणि उद्योगस्य स्वस्थविकासाय दृढं समर्थनं प्रदास्यन्ति तस्मिन् एव काले उद्योगस्य एव अधिकाधिकं परिवर्तमानस्य विपण्यवातावरणस्य अनुकूलतायै निरन्तरं नवीनतायाः सुधारस्य च आवश्यकता वर्तते।

सारांशः - १.ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासे बहवः आव्हानाः अवसराः च सन्ति, येषां निवारणाय सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।