समाचारं
समाचारं
Home> उद्योग समाचार> ई-वाणिज्य एक्सप्रेस वितरण तथा चीन संचार निर्माण कम्पनी तथा उद्योग दृष्टिकोण के बीच संभावित अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य समृद्धिः परिवहनसंरचनायाः समर्थनात् पृथक् कर्तुं न शक्यते। ई-वाणिज्यस्य द्रुतवितरणस्य कुशलसञ्चालनस्य कुञ्जी सुलभं परिवहनजालम् अस्ति । चीनसञ्चारनिर्माणकम्पन्योः मार्गाः, सेतुः इत्यादीनां निर्माणे उपलब्धयः ई-वाणिज्यस्य द्रुतवितरणस्य द्रुतवितरणस्य आधारं स्थापितवन्तः। यथा, नवनिर्मितराजमार्गैः रसदपरिवहनसमयः न्यूनीकृतः, द्रुतवितरणसेवानां समयसापेक्षता च उन्नतिः अभवत् ।
तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन चीनसञ्चारनिर्माणकम्पन्योः कृते अपि नूतनाः माङ्गल्याः अग्रे स्थापिताः सन्ति । ई-वाणिज्यव्यापारस्य निरन्तरविस्तारेण सह रसदपरिवहनस्य परिमाणं आवृत्तिः च निरन्तरं वर्धते, येन परिवहनसंरचनायाः उच्चतरवाहनक्षमता, बुद्धिस्तरः च आवश्यकाः सन्ति सीसीसीसी इत्यस्य विपण्यपरिवर्तनस्य अनुकूलतायै प्रौद्योगिक्याः निरन्तरं नवीनतां सुधारयितुम् च आवश्यकता वर्तते।
अन्यदृष्ट्या चीनसञ्चारनिर्माणस्य प्रौद्योगिकी-नवीनीकरणस्य प्रबन्धनस्य च अनुभवः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते अपि सन्दर्भं दातुं शक्नोति उदाहरणार्थं, परियोजनाप्रबन्धने चीनसञ्चारनिर्माणकम्पनीद्वारा प्रयुक्ता उन्नतसूचनाप्रौद्योगिकी ई-वाणिज्यस्य द्रुतवितरणस्य रसदप्रबन्धने प्रयोक्तुं शक्यते यत् परिचालनदक्षतां सेवागुणवत्ता च सुधारयितुम्।
तदतिरिक्तं सामाजिकदायित्वस्य दृष्ट्या अपि तयोः किञ्चित् साम्यं वर्तते । सीसीसीसी हरित-स्थायि-परिवहन-अन्तर्गत-संरचनायाः निर्माणाय पर्यावरणस्य उपरि तस्य प्रभावं न्यूनीकर्तुं च प्रतिबद्धा अस्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि हरित-पैकेजिंग्-प्रवर्धनार्थं ऊर्जा-संरक्षणस्य, उत्सर्जन-निवृत्त्यर्थं च स्थायि-विकासस्य लक्ष्यं प्राप्तुं बहु परिश्रमं कुर्वन् अस्ति
भविष्ये विकासे ई-वाणिज्य एक्स्प्रेस् तथा चाइना कम्युनिकेशन्स् कन्स्ट्रक्शन् इत्येतयोः सहकार्यं अधिकं सुदृढं भविष्यति तथा च औद्योगिक उन्नयनं नवीनतां च संयुक्तरूपेण प्रवर्धयिष्यति इति अपेक्षा अस्ति। संसाधनानाम् एकीकरणेन, प्रौद्योगिक्याः, अनुभवस्य च साझेदारी कृत्वा उभयपक्षः परस्परं लाभं प्राप्तुं शक्नोति, आर्थिकविकासे च अधिकं योगदानं दातुं शक्नोति ।
संक्षेपेण यद्यपि ई-वाणिज्यम् एक्स्प्रेस् वितरणं चीनसञ्चारनिर्माणं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि ते परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति । भविष्ये अपि एषः समन्वयात्मकः सम्बन्धः गहनः भविष्यति, सामाजिकविकासाय अधिकान् अवसरान् सम्भावनाश्च आनयिष्यति।