सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Behind Country Garden’s statement: ई-वाणिज्यस्य द्रुतवितरणस्य कारणेन उद्योगशृङ्खलाप्रतिक्रिया

Behind Country Garden’s statement: ई-वाणिज्यस्य द्रुतवितरणस्य कारणेन उद्योगशृङ्खलाप्रतिक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कण्ट्री गार्डन् उदाहरणरूपेण गृहीत्वा यद्यपि उपरिष्टात् तस्य ई-वाणिज्यस्य द्रुतवितरणेन सह अल्पः सम्बन्धः इति भासते तथापि गहने व्यावसायिकतर्कस्य अविच्छिन्नरूपेण सम्बद्धम् अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरणस्य कुशल-सञ्चालन-प्रतिरूपं उद्यम-आपूर्ति-शृङ्खला-प्रबन्धनस्य अधिकानि आवश्यकतानि अग्रे स्थापयति ।

ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन कम्पनीः स्वस्य रसदव्यवस्थानां निरन्तरं अनुकूलनं कर्तुं वितरणदक्षतायां सुधारं कर्तुं च प्रेरिताः सन्ति । अस्मिन् क्रमे कम्पनीभिः प्रौद्योगिकी-नवीनीकरणे प्रक्रियासुधारे च बहु संसाधनं निवेशयितुं आवश्यकता वर्तते । एकः बृहत् उद्यमः इति नाम्ना कण्ट्री गार्डन् इत्यस्य परिचालनदक्षतां सुधारयितुम् अस्य कुशलस्य रसदप्रबन्धनस्य अनुभवात् अपि शिक्षणस्य आवश्यकता वर्तते।

तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन उपभोक्तृणां शॉपिङ्ग-अभ्यासाः, अपेक्षाः च परिवर्तिताः । उपभोक्तृणां मालस्य वितरणवेगस्य सेवागुणवत्तायाः च अधिका आवश्यकता भवति । कण्ट्री गार्डन् इत्यादीनां कम्पनीनां कृते ये बहुक्षेत्रेषु संलग्नाः सन्ति, एतत् ग्राहकानाम् आवश्यकतानां पूर्तये नूतनानि आव्हानानि चिन्तनं च आनयति।

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे तीव्र-प्रतिस्पर्धा कम्पनीभ्यः व्ययस्य न्यूनीकरणाय, सेवा-गुणवत्ता-सुधारार्थं च निरन्तरं प्रेरयति । एतेन कण्ट्री गार्डन् इत्यादीनां कम्पनीनां प्रतिस्पर्धां निर्वाहयितुम् मार्केट् स्पर्धायां व्ययनियन्त्रणं सेवा अनुकूलनं च अधिकं ध्यानं दातुं प्रेरितम् अस्ति ।

ई-वाणिज्य-एक्सप्रेस्-वितरणस्य बृहत्-आँकडा-अनुप्रयोगः उद्यमानाम् कृते अपि नूतनान् विचारान् प्रदाति । द्रुतवितरणदत्तांशस्य विश्लेषणस्य माध्यमेन कम्पनयः उपभोक्तृणां आवश्यकताः, विपण्यप्रवृत्तयः च अधिकतया अवगन्तुं शक्नुवन्ति, तस्मात् अधिकसटीकनिर्णयाः कर्तुं शक्नुवन्ति । विकासरणनीतिं निर्मायन्ते सति कण्ट्री गार्डन् ई-वाणिज्य-एक्सप्रेस्-वितरणस्य बृहत्-आँकडा-अनुप्रयोगात् अनुभवं अपि आकर्षितुं शक्नोति यत् मार्केट्-नाडीं अधिकतया ग्रहीतुं शक्नोति

संक्षेपेण, यद्यपि ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य विकासस्य कण्ट्री गार्डन् इत्यादिभिः उद्यमैः सह अल्पः प्रत्यक्षव्यापारसम्बन्धः प्रतीयते तथापि अद्यतनस्य डिजिटल-सूचनायुक्तव्यापारवातावरणे, तथापि एतेन आनयमाणाः अवधारणासु, आदर्शेषु च परिवर्तनं सर्वेषां उद्यमानाम् कृते महत्त्वपूर्णं भवति तथा च सन्दर्भ महत्त्वम् ।