समाचारं
समाचारं
Home> Industry News> वित्तीयक्षेत्रस्य दैनिकसीमायाः पृष्ठतः उदयमानाः शक्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन ई-वाणिज्य-उद्योगस्य उदयेन सम्बद्धानां उद्योगानां श्रृङ्खलायां परिवर्तनं जातम् । यद्यपि वित्तीयक्षेत्रस्य दैनन्दिनसीमायाः साक्षात् सम्बन्धः न दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धाः सन्ति ।
ई-वाणिज्य-उद्योगस्य समृद्ध्या रसद-वितरण-व्यवस्थायाः निरन्तरं सुधारः अभवत् । देशे सर्वत्र बहूनां एक्स्प्रेस् संकुलं तीव्रगत्या गच्छति, यत् कुशलरसदप्रबन्धनात् उन्नतसूचनाप्रौद्योगिकीसमर्थनात् च अविभाज्यम् अस्ति एतानि प्रौद्योगिकीनि प्रबन्धन-अनुभवाः च वित्तीयक्षेत्रे नवीनतायाः सन्दर्भं प्रददति । उदाहरणार्थं, वित्तीयसंस्थाः निधिविनियोगस्य जोखिमप्रबन्धनस्य च अनुकूलनार्थं बृहत्दत्तांशविश्लेषणस्य उपयोगं कर्तुं शक्नुवन्ति, निधिप्रयोगस्य कार्यक्षमतां च सुधारयितुं शक्नुवन्ति ।
तस्मिन् एव काले ई-वाणिज्य-उद्योगस्य विकासेन भुक्ति-विधि-नवीनीकरणम् अपि प्रवर्धितम् अस्ति । इलेक्ट्रॉनिक-भुगतानस्य लोकप्रियतायाः कारणात् वित्तीयव्यवहारः अधिकसुलभः, कार्यकुशलः च अभवत् । जनाः कदापि कुत्रापि धनं दातुं स्थानान्तरयितुं च शक्नुवन्ति, येन न केवलं जनानां उपभोग-अभ्यासाः परिवर्तन्ते, अपितु वित्तीय-संस्थासु नूतनाः व्यापार-वृद्धि-बिन्दवः अपि आनयन्ति |. यथा, तृतीयपक्षस्य भुक्तिमञ्चानां उदयेन वित्तीयसंस्थानां सेवामार्गाणां विस्तारः जातः, ग्राहकानाम् चिपचिपाहटं च वर्धितम् ।
तदतिरिक्तं ई-वाणिज्यमञ्चेषु विशालव्यवहारदत्तांशः अपि वित्तीयसंस्थानां कृते ऋणजोखिमानां आकलनाय महत्त्वपूर्णः आधारः अभवत् । उपभोक्तृव्यवहारः, भुगतान अभिलेखाः इत्यादीनां आँकडानां विश्लेषणेन वित्तीयसंस्थाः व्यक्तिनां उद्यमानाञ्च ऋणस्थितेः अधिकसटीकरूपेण आकलनं कर्तुं शक्नुवन्ति, येन ऋणजोखिमानां न्यूनीकरणं भवति तथा च वित्तीयसेवानां गुणवत्तायां कवरेजस्य च सुधारः भवति
एतत् एव न, ई-वाणिज्य-उद्योगस्य उदयेन अपि पूंजीनिवेशस्य महती मात्रा आकृष्टा अस्ति । एतेषां पूंजीप्रवाहानाम् प्रभावः वित्तीयविपण्येषु अपि भवति । एकतः पूंजीप्रवाहेन ई-वाणिज्यकम्पनीनां विकासः विकासः च प्रवर्धितः तथा च तेभ्यः वित्तीयसमर्थनं प्राप्तम् अपरतः वित्तीयविपणनं अधिकं सक्रियं कृत्वा वित्तीयपदार्थानाम् विविधतां नवीनतां च वर्धितम् .
परन्तु ई-वाणिज्य-उद्योगस्य विकासेन वित्तीयक्षेत्रे अपि काश्चन आव्हानाः आगताः सन्ति । यथा, जालसुरक्षाविषयाः अधिकाधिकं प्रमुखाः अभवन्, वित्तीयदत्तांशस्य रक्षणं च सर्वोच्चप्राथमिकता अभवत् । एकदा दत्तांशभङ्गः भवति तदा न केवलं उपभोक्तृणां हानिः भविष्यति, अपितु वित्तीयसंस्थानां विश्वसनीयतां स्थिरतां च प्रभावितं करिष्यति ।
सामान्यतया यद्यपि ई-वाणिज्य-उद्योगस्य विकासेन प्रत्यक्षतया बृहत्-वित्तीय-क्षेत्रस्य दैनिक-सीमा न प्राप्ता तथापि अप्रत्यक्ष-प्रभाव-श्रृङ्खलायाः माध्यमेन वित्तीयक्षेत्रे नवीनतायाः विकासस्य च प्रेरणा-अवकाशाः च प्रदत्ताः भविष्ये यथा यथा ई-वाणिज्य-उद्योगस्य विकासः नवीनता च भवति तथा तथा वित्तीयक्षेत्रे तस्य प्रभावः अधिकः गभीरः विस्तारितः च भविष्यति इति मम विश्वासः अस्ति |.