समाचारं
समाचारं
Home> Industry News> अमेरिकी कूटनीतिक डींगं मारनस्य एक्सप्रेस् डिलिवरी उद्योगस्य च गुप्तं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा वैश्वीकरणस्य प्रक्रियायां महत्त्वपूर्णः कडिः अस्ति, तस्य संचालनं च अन्तर्राष्ट्रीयराजनैतिक-आर्थिकवातावरणेन गहनतया प्रभावितम् अस्ति अमेरिकीविदेशनीतेः समायोजनं, अन्तर्राष्ट्रीयमञ्चे तस्याः विविधाः कार्याणि च अदृश्यरूपेण विदेशेषु द्रुतवितरण-उद्योगस्य विकासस्य पृष्ठभूमिं स्थापितवन्तः
अमेरिका-जापान-दक्षिणकोरिया-देशयोः त्रिपक्षीयसहकार्यं यत् कैम्पबेल्-महोदयेन प्रचारितं तत् उदाहरणरूपेण गृह्यताम् । एषः सहकार्यः क्षेत्रीय-आर्थिक-एकीकरणं सुदृढं करोति, व्यापार-आदान-प्रदानं च प्रवर्धयति । देशत्रयेषु अधिकानि वस्तूनि प्रचलन्ति, विदेशेषु द्रुतवितरणस्य अपि माङ्गलिका वर्धिता अस्ति । एक्स्प्रेस् डिलिवरी कम्पनीभिः वर्धमानं परिवहनमागधां पूरयितुं मार्गानाम् अनुकूलनं, कार्यक्षमतां च सुधारयितुम् आवश्यकम् अस्ति ।
तथाकथितं "चीनविरुद्धं यूरोपीयसङ्घस्य प्रतिबन्धाः" यद्यपि तस्य प्रभावः व्यापकः अस्ति तथापि विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य व्यापार-बाधासु वृद्धिः भवितुम् अर्हति अस्य अर्थः अस्ति यत् द्रुतयानस्य व्ययः वर्धयितुं शक्नोति, प्रक्रियाः अपि अधिकं बोझिलाः भविष्यन्ति । उद्यमानाम् विभिन्नानां अनिश्चिततानां सामना कर्तुं, नूतनव्यापारवातावरणे अनुकूलतां प्राप्तुं परिचालनरणनीतयः समायोजयितुं च आवश्यकता वर्तते।
तदतिरिक्तं अन्तर्राष्ट्रीयराजनैतिकतनावानां कारणेन केषुचित् प्रदेशेषु अस्थिरता भवितुम् अर्हति । एतेन न केवलं द्रुतयानस्य सुरक्षा प्रभाविता भवति, अपितु केषाञ्चन मार्गेषु परिवर्तनं वा निलम्बनं वा अपि भवितुम् अर्हति । यथा, केषुचित् द्वन्द्वक्षेत्रेषु द्रुतवितरणसेवाः बाधिताः भवितुम् अर्हन्ति, येन मालस्य समये वितरणं प्रभावितं भवति ।
अपरपक्षे आर्थिकदृष्ट्या अमेरिकीविदेशनीत्या प्रवर्धितः आर्थिकसहकार्यः अथवा प्रतिबन्धः विनिमयदरेषु उतार-चढावं जनयिष्यति एतेन विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीनां व्यय-लेखा-निर्धारण-रणनीतिषु आव्हानानि आनयन्ति । यदि विनिमयदरः अत्यधिकं परिवर्तते तर्हि कम्पनीयाः लाभान्तरं संपीडयितुं शक्नोति, तस्याः अस्तित्वं विकासं च प्रभावितं कर्तुं शक्नोति ।
तत्सह विदेशनीतौ परिवर्तनेन उपभोक्तृणां मानसिकतां उपभोगव्यवहारं च प्रभावितं भविष्यति । तनावपूर्णानाम् अन्तर्राष्ट्रीयसम्बन्धानां कालखण्डेषु विदेशेषु वस्तूनाम् उपभोक्तृमागधा न्यूनीभवितुं शक्नोति, येन विदेशेषु एक्स्प्रेस्-वितरणव्यापारस्य मात्रा न्यूनीभवति तद्विपरीतम्, अन्तर्राष्ट्रीयसम्बन्धानां शिथिलीकरणस्य, सहकार्यस्य सुदृढीकरणस्य च कालखण्डे उपभोक्तृणां विदेशीयवस्तूनाम् अधिकरुचिः भवितुं शक्नोति, येन विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे नूतनाः अवसराः आगमिष्यन्ति |.
संक्षेपेण यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा स्वतन्त्रं उद्योगक्षेत्रं दृश्यते तथापि अन्तर्राष्ट्रीयराजनैतिक-आर्थिकवातावरणस्य प्रभावात् सा पलायितुं न शक्नोति। अमेरिकीविदेशनीतेः प्रत्येकं चालनं विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य विकास-प्रक्षेपवक्रं अनवधानेन परिवर्तयितुं शक्नोति ।