समाचारं
समाचारं
Home> उद्योगसमाचारः> अमेरिका-फिलिपिन्स-वार्तायाः सीमापार-रसदसेवानां च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तत्सह सीमापारं रसदसेवानां क्षेत्रमपि निरन्तरं विकसितं परिवर्तनशीलं च भवति । सीमापार-रसदस्य महत्त्वपूर्णरूपेण विदेशेषु द्वारे द्वारे द्रुत-वितरणं अन्तर्राष्ट्रीय-राजनैतिक-वार्ताभिः सह प्रत्यक्षतया सम्बद्धं न दृश्यते, परन्तु वस्तुतः गहन-स्तरस्य सूक्ष्म-सम्बन्धः अस्ति |.
अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य प्रभावः वैश्विक आर्थिकपरिदृश्ये भविष्यति। संयुक्तराज्यसंस्थायाः फिलिपिन्स्-देशयोः च सैन्यसहकार्यस्य सुदृढीकरणेन क्षेत्रीयस्थिरतां शान्तिं च प्रभावितं कर्तुं शक्यते, अतः व्यापार-रसद-वातावरणे परोक्ष-प्रभावः भवितुम् अर्हति क्षेत्रीय अस्थिरतायाः कारणेन व्यापारबाधाः वर्धन्ते, रसदव्ययः च वर्धते, येन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कार्यक्षमतां व्ययः च प्रभाविता भवति
आर्थिकदृष्ट्या अमेरिकादेशेन प्रदत्तं सैन्यवित्तपोषणं फिलिपिन्स्-देशस्य वित्तविनियोगं प्रभावितं कर्तुं शक्नोति । यदि फिलिपिन्सदेशः सैन्यक्षेत्रे अधिकसम्पदां निवेशं करोति तर्हि आधारभूतसंरचनानिर्माणे, रसदव्यवस्थायां च तस्य निवेशः तुल्यकालिकरूपेण न्यूनः भवितुम् अर्हति । एतेन फिलिपिन्स्-देशे रसद-अन्तर्गत-संरचनानां निर्माणे विलम्बः भवितुम् अर्हति तथा च विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां गुणवत्तां कवरेजं च प्रभावितं भवितुम् अर्हति
तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनं देशानाम् व्यापारनीतिं नियामकवातावरणं च प्रभावितं कर्तुं शक्नोति । अमेरिका-देशस्य फिलिपिन्स्-देशस्य च निकटसहकार्यं अन्यदेशानां ध्यानं प्रतिक्रियाश्च प्रेरयितुं शक्नोति, येन व्यापारनीतिषु समायोजनं भवति । यथा, अन्ये देशाः संयुक्तराज्यसंस्थायाः फिलिपिन्स्-देशयोः च मालस्य पर्यवेक्षणं कठिनं कृत्वा निरीक्षणस्य, निरोधप्रक्रियायाः च वर्धनं कर्तुं शक्नुवन्ति, येन विदेशेषु द्रुतवितरणस्य अधिकानि आव्हानानि अनिश्चितताश्च निःसंदेहं च आनयिष्यति
अपरपक्षे विपण्यमागधायाः दृष्ट्या अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन उपभोक्तृमागधायां अपि प्रभावः भविष्यति । अस्थिरस्थितौ उपभोक्तृमागधा, सीमापार-शॉपिङ्ग्-विषये विश्वासः च परिवर्तयितुं शक्नोति । ते अधिकसावधानीपूर्वकं मालस्य चयनं कर्तुं शक्नुवन्ति तथा च द्रुतवितरणविधिं चिन्वन्ति, यस्य प्रभावः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विपण्यमागधायां विकासप्रवृत्तौ च भविष्यति।
संक्षेपेण, यद्यपि अमेरिकी-फिलिपिन्स्-वार्ता विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभ्यः दूरं प्रतीयते तथापि वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयराजनीतेः, अर्थशास्त्रस्य इत्यादीनां कारकानाम् अन्तरक्रियाः सीमापार-रसदसेवानां विकासं 1000 तमे वर्षे प्रभावितं करिष्यति | नाना प्रकारः । आव्हानानां प्रति उत्तमं प्रतिक्रियां दातुं अवसरान् च ग्रहीतुं च अस्माभिः एतेषु परिवर्तनेषु ध्यानं दातव्यम् |