सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकादेशस्य मध्यमवर्गीयपरिवारानाम् शिक्षाव्ययस्य वैश्विक उपभोगघटनानां च प्रतिच्छेदनम्

अमेरिकादेशे मध्यमवर्गीयपरिवारानाम् शिक्षाव्ययस्य वैश्विकउपभोगघटनानां च प्रतिच्छेदनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अमेरिकादेशस्य मध्यमवर्गीयकुटुम्बेषु शिक्षाव्ययस्य विशिष्टस्थितिं गहनतया अवलोकयामः । अध्ययनेन ज्ञातं यत् यदा एते परिवाराः आर्थिकदबावस्य सामनां कुर्वन्ति तदा ते स्वसन्ततिशिक्षणे निवेशं प्राथमिकताम् अददात् । ते अन्येषु व्ययेषु, यथा मनोरञ्जनं, यात्रा च, कटौतीं करिष्यन्ति, परन्तु तेषां बालकाः उच्चगुणवत्तायुक्तानि शैक्षिकसम्पदां प्राप्नुयुः इति सुनिश्चित्य परिश्रमं करिष्यन्ति, यत्र महत्पाठ्यक्रमात् बहिः ट्यूशनवर्गेषु पञ्जीकरणं, निजीशिक्षकाणां नियुक्तिः च सन्ति अस्याः घटनायाः पृष्ठतः गभीरा अपेक्षा अस्ति यत् तेषां बालकाः अत्यन्तं प्रतिस्पर्धात्मके समाजे पदं प्राप्तुं शक्नुवन्ति, भविष्ये च वर्ग उन्नतिं प्राप्तुं शक्नुवन्ति इति।

अतः, वैश्विक उपभोगघटनायाः सह एतस्य सम्बन्धः किमर्थम् अस्ति ? विदेशेषु द्वारे द्वारे द्रुतवितरणं उदाहरणरूपेण गृहीत्वा वैश्विकव्यापारस्य उपभोगप्रतिमानस्य च परिवर्तनं प्रतिबिम्बयति । अन्तर्जालस्य लोकप्रियतायाः, रसदप्रौद्योगिक्याः विकासेन च जनाः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, सुलभं शॉपिङ्ग-अनुभवं च आनन्दयितुं शक्नुवन्ति अमेरिकादेशे मध्यमवर्गीयपरिवाराः स्वबालशिक्षणे यत् निवेशं कुर्वन्ति तत् वस्तुतः भविष्यस्य उपभोगशक्तेः निवेशः एव । ते आशान्ति यत् स्वसन्ततिशिक्षायाः उन्नयनेन भविष्ये ते अधिकं आयं अर्जयितुं शक्नुवन्ति तथा च तेषां व्ययशक्तिः सुदृढा भविष्यति ।

अग्रे पश्यन् विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासः अपि वैश्विक-आर्थिक-स्थित्या प्रभावितः अस्ति । आर्थिकसमृद्धेः कालखण्डेषु जनानां उपभोगस्य इच्छा वर्धते, विदेशेषु शॉपिङ्गस्य आवृत्तिः परिमाणं च वर्धते, यदा तु आर्थिकमन्दतायाः अथवा उपभोगस्य अवनयनस्य कालखण्डे जनाः उत्पादानाम्, शॉपिङ्ग्-मार्गाणां च चयनं कर्तुं अधिकं सावधानाः भविष्यन्ति अमेरिकादेशे मध्यमवर्गीयपरिवाराः यदा स्वशिक्षाव्ययस्य समायोजनं कुर्वन्ति तदा अन्येषु उपभोगक्षेत्रेषु अपि एतादृशं समायोजनं करिष्यन्ति

तदतिरिक्तं वैश्विक उपभोगसंकल्पनासु परिवर्तनेन अमेरिकादेशे मध्यमवर्गीयपरिवारानाम् शिक्षानिवेशे अपि प्रभावः अभवत् । अधुना जनाः व्यक्तिगतं उच्चगुणवत्तायुक्तं च उपभोग-अनुभवं प्रति अधिकं ध्यानं ददति, बालशिक्षायाः चयने अपि एषा अवधारणा प्रतिबिम्बिता भवति मातापितरः पारम्परिकशिक्षापद्धतिभिः सन्तुष्टाः न सन्ति, परन्तु स्वसन्ततिनां विशिष्टप्रतिस्पर्धायाः संवर्धनार्थं अधिकानि नवीनशिक्षाप्रतिमानं अन्विषन्ति। इदं विदेशेषु द्रुतवितरणेन आनयितस्य विविधस्य उत्पादचयनस्य, व्यक्तिगत उपभोक्तृमागधस्य च सदृशम् अस्ति ।

सारांशतः, उपभोगस्य अवनयनस्य सन्दर्भे अमेरिकीमध्यमवर्गीयपरिवारानाम् बालशिक्षणव्ययस्य समायोजनं विदेशेषु द्वारे द्वारे द्रुतप्रसवद्वारा प्रतिनिधित्वेन वैश्विकउपभोगघटनायां परस्परं सम्बद्धं प्रभावितं च भवति एतत् सम्बन्धं अवगत्य वैश्विक अर्थव्यवस्थायाः उपभोगस्य च विकासप्रवृत्तिः अधिकव्यापकरूपेण ग्रहीतुं, व्यक्तिनां समाजस्य च विकासाय अधिकसूचितनिर्णयान् कर्तुं च साहाय्यं करिष्यति।