सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> ३१ प्रान्तेषु सकलराष्ट्रीयउत्पादवृद्धिदरस्य उदयमानानाम् आर्थिकसेवानां च एकीकरणम्

३१ प्रान्तेषु सकलराष्ट्रीयउत्पादवृद्धेः उदयमानानाम् आर्थिकसेवानां च एकीकरणं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषु यद्यपि विदेशेषु द्रुतवितरणस्य सेवा प्रत्यक्षतया दत्तांशेषु न प्रतिबिम्बिता तथापि तस्य पृष्ठतः महत्त्वपूर्णः सम्बन्धः अस्ति । विदेशेषु द्रुतवितरणसेवानां उदयः वर्धमानं सक्रियं अन्तर्राष्ट्रीयव्यापारं उपभोक्तृमागधानां विविधीकरणं च प्रतिबिम्बयति। न केवलं जनानां जीवनं सुलभं करोति, अपितु आर्थिकवैश्वीकरणस्य लघुसूक्ष्मविश्वः अपि अस्ति ।

अन्तर्जालस्य लोकप्रियतायाः वैश्विकरसदजालस्य सुधारणेन च विदेशेषु द्रुतवितरणव्यापारस्य परिमाणं निरन्तरं वर्धते उपभोगस्य प्रवर्धनार्थं सीमापारस्य ई-वाणिज्यस्य विकासाय च एतस्य महत्त्वम् अस्ति । उदयमानव्यापारप्रतिरूपत्वेन सीमापारं ई-वाणिज्यम् आर्थिकवृद्धेः नूतनं इञ्जिनं जातम् । ३१ प्रान्तानां सकलराष्ट्रीयउत्पादसंरचनायां ई-वाणिज्यसम्बद्धानां उद्योगानां योगदानं क्रमेण वर्धितम् अस्ति ।

विदेशेषु द्रुतवितरणसेवानां कुशलसञ्चालनं उन्नतरसदप्रौद्योगिक्याः प्रबन्धनप्रतिमानयोः च उपरि निर्भरं भवति । एतेन रसद-उद्योगस्य उन्नयनं नवीनतां च प्रवर्धितम् अस्ति तथा च सम्पूर्णस्य आपूर्ति-शृङ्खलायाः कार्यक्षमतायां सुधारः अभवत् । रसद-उद्योगस्य विकासेन गोदाम-पैकेजिंग् इत्यादीनां सम्बन्धित-उद्योगानाम् समृद्धिः अधिका अभवत्, येन आर्थिक-वृद्ध्यर्थं अधिकानि कार्य-अवकाशाः, कर-राजस्वं च सृज्यन्ते

उपभोक्तृदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणं तेषां उच्चगुणवत्तायुक्तविदेशीयवस्तूनाम् माङ्गं पूरयति । एतेन किञ्चित्पर्यन्तं उपभोगः उत्तेजितः, आन्तरिकमागधा च वर्धिता । तत्सह, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सामना कर्तुं उत्पादस्य गुणवत्तायां सेवास्तरस्य च निरन्तरं सुधारं कर्तुं घरेलु-उद्यमान् अपि प्रेरयति ।

औद्योगिकसंरचनासमायोजनस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासेन तृतीयक-उद्योगस्य अनुकूलनं उन्नयनं च प्रवर्धितम् अस्ति एतत् ई-वाणिज्यस्य, रसदस्य, अन्येषां सेवाउद्योगानाम् निर्माणेन सह गहनं एकीकरणं प्रवर्धयति, समन्वितविकासस्य उत्तमस्थितिं निर्माति एतत् एकीकरणं उद्योगस्य अतिरिक्तमूल्यं वर्धयितुं अर्थव्यवस्थायाः प्रतिस्पर्धां वर्धयितुं च साहाय्यं करोति ।

परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि विकासप्रक्रियायां केचन आव्हानाः सन्ति । यथा, सीमापार-रसद-व्ययः अधिकः भवति, सीमाशुल्क-निकासी-प्रक्रियाः जटिलाः सन्ति, विक्रय-उत्तर-सेवाः च अपूर्णाः सन्ति । एताः समस्याः न केवलं उपभोक्तृ-अनुभवं प्रभावितयन्ति, अपितु विदेशेषु द्रुत-द्वार-द्वार-सेवानां अग्रे विकासं प्रतिबन्धयन्ति ।

एतासां आव्हानानां निवारणाय सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सर्वकारः प्रासंगिकनीतीः प्रवर्तयितुं, सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनं कर्तुं, रसदव्ययस्य न्यूनीकरणं कर्तुं, पर्यवेक्षणं सुदृढं कर्तुं, उपभोक्तृअधिकारस्य रक्षणं च कर्तुं शक्नोति। उद्यमैः प्रौद्योगिकीसंशोधनविकासः सुदृढः करणीयः, सेवागुणवत्तायां सुधारः करणीयः, विक्रयपश्चात् प्रणालीसु सुधारः करणीयः, ब्राण्डप्रभावं च वर्धयितव्यम् । उपभोक्तृभिः अधिकाररक्षणस्य विषये अपि जागरूकता वर्धनीया, तर्कसंगतरूपेण उपभोक्तुं च करणीयम्।

संक्षेपेण, वर्षस्य प्रथमार्धे ३१ प्रान्तानां सकलराष्ट्रीयउत्पादवृद्धेः पृष्ठतः उदयमानानाम् आर्थिकसेवाप्रतिमानानाम् एकस्याः श्रृङ्खलायाः समर्थनं प्रचारं च अस्ति विदेशेषु द्वारे द्वारे द्रुतवितरणं अस्य भागत्वेन तुच्छं प्रतीयते, परन्तु तस्य प्रभावः सम्भाव्यमूल्यं च उपेक्षितुं न शक्यते । अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, विकासस्य अवसरान् गृह्णीयुः, अर्थव्यवस्थायाः निरन्तर-स्वस्थ-विकासे नूतन-गति-प्रवेशः च कर्तव्या |.