सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयप्रान्तानां संघर्षः सीमापार-रसदसेवानां च नूतनदृष्टिकोणः

चीनप्रान्तानां संघर्षः सीमापारं रसदसेवानां नूतनदृष्टिकोणः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनचीनदेशे प्रान्तानां मध्ये विकासस्य स्पर्धा अधिकाधिकं तीव्रा भवति । तेषु गुआङ्गडोङ्ग-नगरं सदैव स्वस्य सुदृढनिर्माण-आधारेन, मुक्त-आर्थिक-नीत्या च स्वस्य अग्रणीस्थानं निर्वाहयति । जियाङ्गसु-नगरं समृद्धशैक्षिकसम्पदां विकसिता औद्योगिकव्यवस्था च सह उदयति । झेजियांग-नगरस्य निजी अर्थव्यवस्था सक्रियः अस्ति, तस्य नवीनताक्षमता च उत्कृष्टा अस्ति । शाण्डोङ्ग-नगरे प्रबलः भारी-उद्योगः, बृहत्-परिमाणेन कृषिः च अस्ति । विशालजनसंख्यायुक्तः प्रान्तः इति नाम्ना हेनान्-नगरे प्रचुरश्रमसम्पदः, स्पष्टाः परिवहनलाभाः च सन्ति । इलेक्ट्रॉनिकसूचना, उपकरणनिर्माण इत्यादिषु क्षेत्रेषु सिचुआन् उद्भवति । एते प्रान्ताः स्वस्वलाभक्षेत्रेषु परिश्रमं कुर्वन्ति, चीनस्य आर्थिकवृद्धौ महत्त्वपूर्णं योगदानं च दत्तवन्तः।

परन्तु वैश्वीकरणस्य सन्दर्भे सीमापार-रसदसेवाः नूतनं प्रमुखं कारकं जातम् । ई-वाणिज्यस्य तीव्रविकासेन सह विदेशेषु उत्पादानाम् उपभोक्तृमागधा निरन्तरं वर्धते । एतेन न केवलं अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः भवति, अपितु रसदसेवानां उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः भवन्ति । उपभोक्तृणां आवश्यकतानां पूर्तये विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा महत्त्वपूर्णा कडिः अभवत् ।

चीनदेशस्य एते अत्यन्तं संघर्षशीलाः प्रान्ताः सीमापारं रसदसेवासु अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । गुआङ्गडोङ्ग-नगरे बहवः बन्दरगाहाः, विकसितं रसदजालं च अस्ति, येन विदेशेषु द्रुत-वितरणस्य परिवहनं सुलभं भवति । झेजियाङ्ग-नगरे बहवः ई-वाणिज्य-कम्पनयः सन्ति, ते च सीमापार-रसद-कम्पनीभिः सह निकटतया सहकार्यं कुर्वन्ति, ये विदेशेषु द्रुत-वितरण-सेवानां अनुकूलनं प्रवर्धयन्ति शाण्डोङ्गस्य परिवहनकेन्द्रत्वेन स्थितिः रसदव्यवस्थां परिवहनं च अधिकं कार्यकुशलं करोति । हेनानस्य भौगोलिकलाभः मालवितरणस्य स्थानान्तरणस्य च अनुकूलः अस्ति । सिचुआन्-नगरस्य इलेक्ट्रॉनिक-सूचना-उद्योगस्य विकासेन सीमापार-रसदस्य सूचना-प्रबन्धनाय अपि तकनीकी-समर्थनं प्राप्तम् अस्ति ।

परन्तु विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु अपि विकासप्रक्रियायां काश्चन आव्हानाः सन्ति । यथा, कठोर सीमाशुल्कनिरीक्षणनीतयः, उच्चः रसदव्ययः, अस्थिरवितरणस्य समयबद्धता इत्यादयः। एताः समस्याः न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवं प्रभावितयन्ति, अपितु सीमापारं ई-वाणिज्यस्य अग्रे विकासं प्रतिबन्धयन्ति । एतासां समस्यानां समाधानार्थं सर्वकाराणां, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण नीतिसमर्थनं सुदृढं कर्तव्यं, सीमाशुल्कनिरीक्षणप्रक्रियाणां अनुकूलनं करणीयम्, रसदकम्पनीनां परिचालनव्ययस्य न्यूनीकरणं च कर्तव्यम्। उद्यमाः रसदस्य वितरणस्य च दक्षतायां सटीकतायां च सुधारं कर्तुं प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितव्याः। समाजेन सीमापार-रसदसेवानां पर्यवेक्षणं मूल्याङ्कनं च सुदृढं कर्तव्यं तथा च सेवागुणवत्तासुधारं प्रवर्तयितव्यम्।

संक्षेपेण चीनस्य अत्यन्तं संघर्षशीलप्रान्तेषु आर्थिकविकासे सीमापाररसदसेवासु च महती क्षमता, जीवनशक्तिः च दर्शिता अस्ति।भविष्ये प्रौद्योगिक्याः निरन्तर-उन्नयनेन नीतीनां निरन्तर-सुधारेन च वयं मन्यामहे यत् विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-सेवाः अधिकासु सुविधाजनकाः कार्यक्षमाः च भविष्यन्ति, येन उपभोक्तृभ्यः उत्तमः शॉपिङ्ग्-अनुभवः आनयिष्यति, चीन-देशस्य आर्थिक-क्षेत्रे नूतनं गतिं च प्रविशति | विकासः।