समाचारं
समाचारं
Home> Industry News> यूरोपीय-आयोगस्य प्रारम्भिकः निर्णयः एक्स्प्रेस्-वितरण-उद्योगे परिवर्तनेन सह सम्बद्धः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वव्यापारसंस्थायाः नियमाः निष्पक्षव्यापारस्य आधारशिला भवितुम् अर्हन्ति, परन्तु व्यवहारे दुर्बोधाः व्यभिचाराः च भवितुम् अर्हन्ति । यूरोपीय-आयोगस्य प्रारम्भिक-निर्णयेन श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रवर्तयितुं शक्यते, येन न केवलं प्रासंगिक-कम्पनीनां कार्याणि प्रभावितानि भविष्यन्ति, अपितु उद्योगस्य प्रतिस्पर्धात्मक-परिदृश्यं अपि परिवर्तयितुं शक्यते |.
अस्मिन् सन्दर्भे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अप्रतिरक्षितः नास्ति । वैश्वीकरणस्य उन्नतिना विदेशेषु द्रुतवितरणव्यापारः अधिकाधिकं समृद्धः अभवत्, विश्वस्य सर्वान् भागान् सम्बद्धं महत्त्वपूर्णं कडिः च अभवत् परन्तु व्यापारनियमेषु परिवर्तनेन विदेशेषु द्रुतवितरणस्य परिचालनप्रतिरूपे समायोजनं भवितुम् अर्हति । यथा, प्रारम्भिकप्रतिबन्धानां कारणेन व्यापारबाधानां वृद्धिः सीमाशुल्कनिष्कासनदक्षतां, एक्स्प्रेस् पार्सलस्य मूल्यं च प्रभावितं कर्तुं शक्नोति
एतस्याः अनिश्चिततायाः सामना कर्तुं द्रुतवितरणकम्पनीनां जोखिमप्रबन्धनं सुदृढं कर्तुं अन्तर्राष्ट्रीयनियमेषु परिवर्तनस्य प्रति संवेदनशीलतां वर्धयितुं च आवश्यकता वर्तते तत्सह, एकस्मिन् व्यापारवातावरणे परिवर्तनस्य प्रभावं न्यूनीकर्तुं विविधसेवानां सक्रियरूपेण विस्तारः अपि अस्माभिः कर्तव्यः ।
तदतिरिक्तं अस्मिन् क्रमे अन्तर्राष्ट्रीयसहकार्यं विशेषतया महत्त्वपूर्णम् अस्ति । देशैः मिलित्वा विश्वव्यापारसंस्थायाः नियमानाम् उन्नयनार्थं पालनार्थं च व्यापारोदारीकरणं, सुविधां च प्रवर्धनीया। केवलं निष्पक्षे पारदर्शके व्यापारवातावरणे एव विदेशेषु एक्स्प्रेस् वितरणं अन्ये च उद्योगाः स्थायिविकासं प्राप्तुं शक्नुवन्ति।
संक्षेपेण यद्यपि यूरोपीय-आयोगस्य प्रारम्भिक-प्रतिबन्धाः विदेशेषु द्रुत-वितरण-उद्योगः च भिन्नाः क्षेत्राः इति भासन्ते तथापि ते वैश्वीकरणस्य परिधिमध्ये निकटतया सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च