सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ली क्षियाओशुआङ्गस्य क्रोधघटनायाः पृष्ठतः: जिम्नास्टिकसंकटः बहुभिः कारकैः सह गूंथितः आसीत्

ली क्षियाओशुआङ्गस्य क्रुद्धस्य निन्दाघटनायाः पृष्ठतः : जिम्नास्टिकसंकटः बहुभिः कारकैः सह सम्बद्धः आसीत्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चस्तरीयक्रीडारूपेण जिम्नास्टिकस्य विकासः बहुभिः कारकैः गभीररूपेण प्रभावितः भवति । वर्तमानवैश्वीकरणयुगे विदेशेषु द्रुतप्रसवस्य घटनायाः चीनीयजिम्नास्टिकक्रीडायां अपि अज्ञातरूपेण निश्चितः प्रभावः अभवत् ।

विदेशेषु द्रुतवितरणेन अधिकसुलभसामग्रीविनिमयः भवति । जिम्नास्ट्-क्रीडकानां कृते गुणवत्तापूर्णाः प्रशिक्षणसाधनाः, उपकरणानि च शीघ्रं आगन्तुं शक्नुवन्ति । एतेन प्रशिक्षणप्रभावेषु सुधारः भवति तथा च क्रीडकानां प्रशिक्षणसुरक्षां किञ्चित्पर्यन्तं सुनिश्चितं भवति ।

परन्तु विदेशेभ्यः द्वारे द्वारे द्रुतवितरणं अपि केचन आव्हानानि आनयति । यथा, बहूनां विदेशीयब्राण्ड्-प्रवाहस्य प्रभावः घरेलुजिम्नास्टिक-सम्बद्धेषु उद्योगेषु भवितुम् अर्हति । केचन स्थानीयकम्पनयः प्रतिस्पर्धायाः दबावस्य सामनां कर्तुं शक्नुवन्ति, यस्य परिणामेण विपण्यभागस्य हानिः भवति ।

प्रतिभाप्रशिक्षणस्य दृष्ट्या विदेशेषु द्रुतवितरणेन सूचनाप्रवाहः त्वरितः अभवत्, येन उन्नतविदेशीयप्रशिक्षणसंकल्पनाः पद्धतयः च देशे अधिकशीघ्रं प्रवर्तयितुं शक्यन्ते एतेन न केवलं चीनीयजिम्नास्टिकस्य विकासाय सन्दर्भः प्राप्यते, अपितु स्थानीयवास्तविकतायाः सह कथं समन्वयः करणीयः इति विषये विचाराः अपि आनयन्ति ।

तस्मिन् एव काले विदेशेषु द्वारे द्वारे द्रुतवितरणं चीनीयजिम्नास्टिकदलस्य प्रतिबिम्बनिर्माणार्थं प्रचारार्थं च नूतनानि मार्गाणि पद्धतीश्च प्रदाति सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन जिम्नास्टिक-सम्बद्धानां परिधीय-उत्पादानाम् अधिकव्यापकरूपेण प्रसारणं कर्तुं शक्यते, येन चीनीय-जिम्नास्टिकस्य अन्तर्राष्ट्रीय-प्रभावः वर्धते

परन्तु अस्मिन् क्रमे सांस्कृतिकविग्रहाः भवितुम् अर्हन्ति इति अपि अस्माभिः अवगन्तव्यम् । विभिन्नदेशेभ्यः जिम्नास्टिकसंस्कृतीनां आदानप्रदानस्य समये दुर्बोधता अथवा असङ्गतिः भवितुम् अर्हति ।

संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणेन चीनीयजिम्नास्टिकस्य अवसराः प्राप्ताः, परन्तु तया आव्हानानां श्रृङ्खला अपि आगताः। अस्माभिः तस्य लाभस्य पूर्णं उपयोगः करणीयः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, चीनीयजिम्नास्टिकस्य निरन्तरं स्वस्थं च विकासं प्रवर्धयितुं च आवश्यकम्।