सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणम् : उदयमानसेवानां पृष्ठतः विपण्यक्रीडा

विदेशेषु द्वारे द्वारे द्रुतवितरणम् : उदयमानसेवानां पृष्ठतः विपण्यक्रीडा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृणां दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणं विविधवस्तूनाम् तेषां आवश्यकतां पूरयति। व्यक्तिगतरूपेण क्रयणार्थं विदेशं गन्तुं आवश्यकता नास्ति, केवलं ऑनलाइन आदेशं दत्त्वा भवतः प्रियाः उत्पादाः प्रत्यक्षतया भवतः द्वारे एव वितरिताः भविष्यन्ति। एषा सुविधा अधिकाधिकाः जनाः विदेशेषु शॉपिङ्गं कर्तुं प्रयतन्ते ।

परन्तु ई-वाणिज्य-कम्पनीनां, एक्स्प्रेस्-वितरण-सेवा-प्रदातृणां च कृते विदेशेषु द्रुत-वितरणं सर्वदा सुचारु-नौकायानं न भवति । प्रथमः रसदव्ययस्य विषयः अस्ति । सीमापारपरिवहनं सीमाशुल्कं, नौकायानं, गोदामं च इत्यादीनि बहवः लिङ्कानि सन्ति, प्रत्येकं लिङ्के धनस्य, जनशक्तिस्य च बृहत् निवेशस्य आवश्यकता भवति । व्ययस्य न्यूनीकरणाय कम्पनीभिः रसदमार्गाणां परिवहनपद्धतीनां च निरन्तरं अनुकूलनं करणीयम् ।

अपि च नीतयः नियमाः च महत्त्वपूर्णः बाधकः अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च आयातितवस्तूनाम् भिन्नाः करनीतीः गुणवत्तामानकाः च सन्ति । एक्स्प्रेस् डिलिवरी सेवाप्रदातृभ्यः एतैः नीतैः नियमैः च परिचिताः भवितुमर्हन्ति येन मालाः सीमाशुल्कं सुचारुतया पारितुं शक्नुवन्ति। अन्यथा उत्पादनिरोधः, दण्डः च इत्यादीनां समस्यानां सामना कर्तुं शक्यते ।

तदतिरिक्तं विक्रयोत्तरसेवा अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । यतः मालः विदेशात् निर्यातितः भवति, यदि परिवहनकाले क्षतिः गुणवत्तायाः समस्या वा भवति तर्हि उपभोक्तृणां कृते स्वअधिकारस्य रक्षणं अधिकं कठिनं भविष्यति अतः उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणार्थं द्रुत-वितरण-सेवा-प्रदातृणां सम्पूर्ण-विक्रय-पश्चात्-सेवा-व्यवस्थायाः स्थापनायाः आवश्यकता वर्तते ।

उपर्युक्तकारकाणां अतिरिक्तं विदेशेषु द्रुतवितरणस्य विकासं प्रभावितं कुर्वन्तः प्रमुखकारकेषु विपण्यप्रतिस्पर्धा अपि अन्यतमः अस्ति । यथा यथा अधिकाधिकाः कम्पनयः अस्मिन् क्षेत्रे प्रविशन्ति तथा तथा विपण्यस्पर्धा अधिकाधिकं तीव्रा भवति । ग्राहकानाम् आकर्षणार्थं कम्पनीभिः सेवागुणवत्तायां निरन्तरं सुधारं कर्तुं व्यक्तिगतसेवासमाधानं च प्रारम्भं कर्तुं आवश्यकम् अस्ति ।

संक्षेपेण, उदयमानसेवारूपेण विदेशेषु द्वारे द्वारे द्रुतवितरणं उपभोक्तृभ्यः सुविधां जनयति, परन्तु तस्य सामना अनेकानि आव्हानानि अपि सन्ति । एतासां समस्यानां समाधानं कृत्वा एव स्थायिविकासः सम्भवति ।