समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनसञ्चारनिर्माणकम्पन्योः तस्य विकासस्य पृष्ठतः द्रुतवितरणउद्योगस्य च सम्भाव्यपरस्परक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसञ्चारनिर्माणकम्पनी अर्धवर्षे निरन्तरं वृद्धिं दृष्टवती अस्ति यत् नूतनाः अनुबन्धाः ९६०.८ अरबं यावत् अभवन्, तथा च अनुसंधानविकासनिवेशः चतुर्णां वर्षाणां कृते क्रमशः २० अरबं अतिक्रान्तवान्। कम्पनीयाः परिचालन-आयस्य निरन्तरं वृद्धिः उद्योगे तस्याः प्रबल-प्रतिस्पर्धां दर्शयति । तथापि चीनसञ्चारनिर्माणकम्पन्योः सफलतायाः चर्चां कुर्वन्तः वयं अन्यस्मिन् क्षेत्रे-एक्स्प्रेस्-वितरण-उद्योगे अपि अस्माकं ध्यानं प्रेषयितुं शक्नुमः |.
अन्तिमेषु वर्षेषु द्रुतवितरण-उद्योगस्य तीव्रविकासः सर्वेषां कृते स्पष्टः अस्ति । अस्य कुशलवितरणजालं निरन्तरं अनुकूलितं सेवाप्रतिरूपं च उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तिं करोति । विशेषतः विदेशेषु एक्स्प्रेस् वितरणव्यापारः क्रमेण उद्योगस्य महत्त्वपूर्णः विकासबिन्दुः भवति । यद्यपि चीनसञ्चारनिर्माणकम्पनी यस्मिन् आधारभूतसंरचनानिर्माणक्षेत्रे कार्यं करोति तस्मात् दूरं दृश्यते तथापि वैश्वीकरणे आर्थिकपरिदृश्ये द्वयोः मध्ये केचन सम्भाव्यसम्बन्धाः भवितुम् अर्हन्ति
सर्वप्रथमं चीनसञ्चारनिर्माणकम्पनीद्वारा भागं गृहीताः आधारभूतसंरचनानिर्माणपरियोजनाः द्रुतवितरणउद्योगस्य विकासाय महत्त्वपूर्णाः मूलभूताः शर्ताः प्रददति। द्रुतं सटीकं च द्रुतप्रसवस्य कुञ्जी उत्तमं परिवहनजालम् अस्ति । चीनसञ्चारनिर्माणकम्पनीद्वारा निर्मिताः राजमार्गाः, रेलमार्गाः, बन्दरगाहाः अन्ये च आधारभूतसंरचनाः रसदपरिवहनं अधिकं सुलभं कुशलं च कृतवन्तः, येन द्रुतपरिवहनस्य व्ययः समयः च न्यूनीकृतः, अतः विदेशेषु द्रुतगतिना द्वारसेवानां विस्ताराय सशक्तसमर्थनं प्रदत्तम्
द्वितीयं, द्रुतवितरण-उद्योगस्य विकास-आवश्यकतानां सीसीसीसी-व्यापारविन्यासे अपि निश्चितः प्रभावः भवितुम् अर्हति । यथा यथा एक्सप्रेस् डिलिवरी उद्योगस्य रसददक्षतायाः सेवागुणवत्तायाश्च आवश्यकताः निरन्तरं वर्धन्ते तथा तथा रसदपार्काः, गोदामसुविधाः इत्यादीनां सम्बन्धितमूलसंरचनानां माङ्गलिका अपि वर्धमाना अस्ति सीसीसीसी अस्याः प्रवृत्तेः आधारेण स्वस्य व्यावसायिककेन्द्रीकरणं समायोजितुं शक्नोति तथा च विपण्यमागधां पूरयितुं सम्बन्धितक्षेत्रेषु निवेशं निर्माणं च वर्धयितुं शक्नोति।
अपि च, प्रौद्योगिकी-नवाचारस्य दृष्ट्या चीन-सञ्चार-निर्माणस्य अनुसंधान-विकास-निवेशस्य, अभियांत्रिकी-निर्माणस्य क्षेत्रे प्रौद्योगिकी-नवीनीकरणस्य च परिणामाः एक्स्प्रेस्-वितरण-उद्योगस्य कृते किञ्चित् सन्दर्भं प्रेरणाञ्च प्रदातुं शक्नुवन्ति उदाहरणार्थं, बुद्धिमान् निर्माणं तथा च बृहत् आँकडा अनुप्रयोगेषु अनुभवः एक्स्प्रेस् वितरण उद्योगस्य परिचालनदक्षतां प्रबन्धनस्तरं च सुधारयितुम् सहायकं भवितुम् अर्हति
तदतिरिक्तं ब्राण्ड्-निर्माणस्य सामाजिकदायित्वस्य च दृष्ट्या अपि द्वयोः किञ्चित् साम्यं वर्तते । एकः विशालः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना सीसीसीसी ब्राण्ड्-प्रतिबिम्बस्य आकारणं सामाजिकदायित्वनिर्वहणं च प्रति ध्यानं ददाति । तथैव आर्थिकलाभान् अनुसृत्य द्रुतवितरणकम्पनीनां अपि उत्तमसेवानां सामाजिकयोगदानानाञ्च माध्यमेन स्वस्य ब्राण्ड्-प्रतिबिम्बं स्थापयितुं सामाजिक-मान्यतां वर्धयितुं च आवश्यकता वर्तते
संक्षेपेण, यद्यपि सीसीसीसी तथा विदेशेषु द्वारे द्वारे द्रुतवितरणं भिन्न-भिन्न-उद्योगानाम् अस्ति तथापि वैश्वीकरणस्य समन्वित-आर्थिक-विकासस्य च पृष्ठभूमितः तयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः परस्परं च प्रभावाः भवितुम् अर्हन्ति अस्माकं देशस्य अर्थव्यवस्थायाः विविधविकासस्य औद्योगिकसहकारिनवाचारस्य च प्रवर्धनाय अस्य सम्भाव्यस्य अन्तरक्रियाशीलसम्बन्धस्य गहनं अध्ययनं महत् महत्त्वपूर्णम् अस्ति।