सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचार> विदेशेषु एक्स्प्रेस् तथा लघुमध्यमउद्यमसेवाजालम् : नवीनप्रवृत्तीनां अन्तर्गतं तालमेलस्य अवसराः

विदेशेषु एक्स्प्रेस् वितरणं तथा लघुमध्यम-आकारस्य उद्यमसेवाजालम्: नवीनप्रवृत्तीनां अन्तर्गतं तालमेलस्य अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनव्ययस्य दृष्ट्या अन्तर्राष्ट्रीयपरिवहनस्य उच्चव्ययः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु महत्त्वपूर्णा समस्या अस्ति । एतेन न केवलं उपभोक्तृणां शॉपिङ्गव्ययः वर्धते, अपितु वणिजानां लाभान्तरं अपि प्रभावितं कर्तुं शक्यते । तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च शुल्कनीतिषु भेदाः अपि विदेशेषु द्वारे द्वारे द्रुतवितरणस्य जटिलतां वर्धयन्ति ।

रसदवितरणप्रक्रियायां सटीकपतेस्थापनं समये वितरणं च प्रमुखं भवति । परन्तु भाषा, संस्कृति, भूगोल इत्यादिषु भेदात् कदाचित् द्रुतप्रसवः गन्तव्यस्थानं सम्यक् प्रदातुं न शक्नोति, अथवा प्रसवस्य विलम्बः भवितुम् अर्हति

तस्मिन् एव काले चीनस्य लघुमध्यमउद्यमसेवाजालस्य आधिकारिकप्रक्षेपणेन अनेकेषां उद्यमानाम् कृते नूतनाः अवसराः प्राप्ताः। सीमापारव्यापारे संलग्नानाम् लघुमध्यम-उद्यमानां कृते एतत् मञ्चं अधिकानि संसाधनानि समर्थनं च प्राप्तुं शक्नोति, यत् परिचालनव्ययस्य न्यूनीकरणे सहायतां कर्तुं शक्नोति तथा च विपण्यप्रतिस्पर्धासु सुधारं कर्तुं शक्नोति

यथा, लघु-मध्यम-आकारस्य उद्यमाः उपभोक्तृमागधा, नीतयः, नियमाः इत्यादयः सहितं विदेशविपण्यविषये नवीनतमसूचनाः प्राप्तुं सेवाजालस्य उपयोगं कर्तुं शक्नुवन्ति एतेन कम्पनीभ्यः विदेशेषु उपभोक्तृणां आवश्यकतानां अधिकतया पूर्तये उत्पादरणनीतयः समीचीनतया समायोजितुं साहाय्यं भवति । अपि च, सेवाजालं सीमापारव्यापारे कम्पनीनां वित्तीय-तकनीकी-समस्यानां समाधानार्थं सहायतार्थं वित्तीय-तकनीकी-समर्थनस्य श्रृङ्खलां अपि प्रदाति

परन्तु एतेषां संसाधनानाम् उपयोगे लघु-मध्यम-उद्यमानां अपि अनेकाः आव्हानाः सन्ति । यथा, कथं प्रभावीरूपेण बहूनां सूचनानां परीक्षणं एकीकरणं च करणीयम् येन उद्यमस्य विकासाय यथार्थतया उपयोगः कर्तुं शक्यते । अपि च, सेवाजालेन सह सहकार्यस्य प्रक्रियायां द्वयोः पक्षयोः मध्ये सुचारुसञ्चारः कथं सुनिश्चितः भवति, सहकार्यप्रभावः अधिकतमः भवति इति अपि एकः विषयः अस्ति यस्य विषये विचारः करणीयः अस्ति

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य चीनस्य लघुमध्यम-आकारस्य उद्यमसेवाजालस्य च मध्ये समन्वयस्य सम्भाव्य अवसराः सन्ति एकतः लघु-मध्यम-उद्यम-सेवा-जालं विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीनां कृते अधिकानि व्यावसायिक-डॉकिंग्-विस्तार-मार्गाणि प्रदातुं शक्नोति, येन तेषां लघु-मध्यम-उद्यम-ग्राहकानाम् उत्तमसेवायां सहायता भवति अपरपक्षे, विदेशेषु द्रुतवितरणसेवानां अनुकूलनं सुधारणं च लघुमध्यम-उद्यमानां सीमापारव्यापारस्य कृते अधिकशक्तिशालिनः रसदसमर्थनं अपि प्रदातुं शक्नोति।

एतत् समन्वयं प्राप्तुं द्वयोः पक्षयोः प्रभावी संचारतन्त्राणि, सहकार्यप्रतिमानं च स्थापयितुं आवश्यकता वर्तते । यथा, ते संयुक्तरूपेण सूचनासाझेदारीमञ्चं निर्मातुं शक्नुवन्ति यत् दत्तांशस्य वास्तविकसमये अन्तरक्रियां निर्विघ्नव्यापारसंयोजनं च प्राप्तुं शक्नुवन्ति । तत्सह, उद्यमानाम् जागरूकतां, प्रासंगिकसेवानां नीतीनां च अनुप्रयोगस्तरं च सुधारयितुम् संयुक्तप्रशिक्षणं प्रचारकार्यक्रमं च कर्तुं शक्यते।

तदतिरिक्तं सर्वकारेण, सम्बन्धितविभागैः च मार्गदर्शकं, सहायकं च भूमिकां निर्वहणीया । द्वयोः पक्षयोः सहकार्यं कर्तुं अनुकूलानि नीतयः नियमाः च निर्मातुं, सीमापार-रसदस्य तथा लघु-मध्यम-उद्यम-सेवानां निवेशं समर्थनं च वर्धयितुं, तेषां कृते उत्तमं विकास-वातावरणं निर्मातुं च।

संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणस्य समन्वितः विकासः चीनस्य लघुमध्यम-आकारस्य उद्यमसेवाजालस्य च लघुमध्यम-आकारस्य उद्यमानाम् सीमापारव्यापारस्य प्रवर्धनार्थं आर्थिकवैश्वीकरणस्य प्रवर्धनार्थं च महत् महत्त्वम् अस्ति परन्तु एतत् लक्ष्यं प्राप्तुं सर्वेषां पक्षानाम् एकत्र कार्यं कृत्वा अनेकानि आव्हानानि पारयितुं नवीनसहकार्यप्रतिमानानाम् विकासमार्गाणां च निरन्तरं अन्वेषणं करणीयम्।