सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अन्तर्राष्ट्रीयव्यापारे रसदसेवासु च नवीनप्रवृत्तीनां सम्भाव्यसहसंबन्धः

अन्तर्राष्ट्रीयव्यापारे रसदसेवासु च नवीनविकासानां सम्भाव्यसहसंबन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणं रसदसेवानां महत्त्वपूर्णं रूपम् अस्ति, अन्तर्राष्ट्रीयव्यापारवातावरणेन च तस्य संचालनं गभीरं प्रभावितम् अस्ति अमेरिकादेशे चीनदेशे अतिरिक्तशुल्कं आरोपयितुं विलम्बः व्यापारसम्बन्धेषु अनिश्चिततां प्रतिबिम्बयति। एषा अनिश्चितता न केवलं पारम्परिकवस्तूनाम् आयातं निर्यातं च प्रभावितं करोति, अपितु द्रुतवितरणसेवानां माङ्गल्यां प्रतिरूपे च प्रभावं करोति ।

यथा, शुल्कपरिवर्तनस्य सन्दर्भे कम्पनयः स्वस्य आपूर्तिशृङ्खलारणनीतिं समायोजयितुं शक्नुवन्ति, तस्मात् विदेशेषु निर्यातितवस्तूनाम् प्रकारेषु परिमाणेषु च परिवर्तनं भवति केचन उच्चमूल्याः, तत्कालं आवश्यकाः मालाः सम्भाव्यव्यापारजोखिमान् न्यूनीकर्तुं, व्ययवृद्धिं च न्यूनीकर्तुं द्रुतं द्वारे द्वारे द्रुतवितरणं प्राधान्यं ददति

तस्मिन् एव काले अन्तर्राष्ट्रीयव्यापारनीतिषु परिवर्तनेन द्रुतवितरणकम्पनीनां परिचालनव्ययः सेवागुणवत्ता च प्रभाविता भविष्यति । शुल्कसमायोजनेन रसदप्रक्रियायां करशुल्कयोः वृद्धिः भवितुम् अर्हति यत् प्रतिस्पर्धां कर्तुं द्रुतवितरणकम्पनीनां मार्गनियोजनस्य अनुकूलनं परिवहनदक्षता च सुधारः करणीयः। अस्य अर्थः भवितुम् अर्हति यत् कतिपयेषु क्षेत्रेषु अधिकवितरणबिन्दून् योजयितुं वा अधिकं उन्नतं रसदप्रौद्योगिकीम् अङ्गीकृत्य व्ययस्य न्यूनीकरणाय भवितुमर्हति ।

तदतिरिक्तं उपभोक्तृक्रयणव्यवहारः अपि प्रभावितः भविष्यति। यदा शुल्क-अनिश्चिततायाः सामना भवति तदा उपभोक्तारः विदेशेषु शॉपिंगं चयनं कर्तुं अधिकं सावधानाः भवितुम् अर्हन्ति तथा च द्वारे द्वारे द्रुतवितरणसेवानां अधिकानि आवश्यकतानि सन्ति, यथा अधिकसटीकवितरणसमयः, उत्तमसङ्कुलनिरीक्षणसेवाः इत्यादयः

संक्षेपेण, अन्तर्राष्ट्रीयव्यापारे तथा विदेशेषु द्रुतवितरणसेवासु गतिशीलपरिवर्तनानि परस्परं सम्बद्धानि सन्ति, भविष्यस्य व्यापारस्य परिदृश्यस्य च संयुक्तरूपेण आकारं ददति। उद्यमानाम्, द्रुतवितरणसेवाप्रदातृणां च नीतिप्रवृत्तिषु निकटतया ध्यानं दातुं, परिवर्तनशीलबाजारमागधानां अनुकूलतायै लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते।