सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> चीन म्यूचुअल फाइनेंस एसोसिएशन तथा उदयमान सेवा मॉडल्स के परस्पर जुड़ाव तथा सम्भावना

चीन म्युचुअल् फाइनेंस एसोसिएशनस्य तथा उदयमानसेवाप्रतिमानस्य परस्परं संयोजनं सम्भावनाश्च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसेवाप्रतिरूपरूपेण विदेशेषु द्वारे द्वारे द्रुतवितरणं अन्तर्जालवित्तेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते, परन्तु आर्थिकवैश्वीकरणस्य डिजिटलीकरणस्य च पृष्ठभूमितः वित्तीयउद्योगेन सह तस्य एकीकरणं अधिकाधिकं महत्त्वपूर्णं जातम् विदेशेषु द्रुतवितरणसेवानां विकासः कुशलभुगतानस्य रसदव्यवस्थायाः च समर्थनात् अविभाज्यः अस्ति । अन्तर्जालवित्तस्य नवीनता सीमापारं भुक्तिं कर्तुं अधिकसुलभं सुरक्षितं च समाधानं प्रदाति तथा च विदेशेषु द्वारं प्रति द्रुतवितरणस्य भुगतानलिङ्कं अनुकूलयति।

सीमापारं ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा उपभोक्तारः विदेशेषु शॉपिङ्गं कुर्वन्तः द्वारे द्वारे द्रुतवितरणसेवाः चयनं कुर्वन्ति, सुविधाजनकाः ऑनलाइन-भुगतान-विधयः च प्रमुखाः अभवन् चीनम्यूचुअल् फाइनेंस एसोसिएशन् इत्यनेन प्रवर्धितेन वित्तीयनवाचारेन सीमापारं भुक्तिः शीघ्रं न्यूनशुल्केन च कृता, येन उपभोक्तृणां शॉपिङ्ग् अनुभवे सुधारः अभवत् तस्मिन् एव काले अन्तर्जालवित्तक्षेत्रे बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च प्रयोगः विदेशेषु द्रुतवितरणस्य द्वारे द्वारे रसदवितरणस्य अधिकसटीकानि पूर्वानुमानं योजनां च प्रदाति

अपरपक्षे विदेशेषु द्रुतवितरणसेवानां उदयेन अन्तर्जालवित्तस्य जोखिमप्रबन्धने अपि नूतनाः आव्हानाः उत्पन्नाः सन्ति । सीमापारव्यवहारस्य बहूनां संख्यायां वित्तीयधोखाधड़ीयाः जोखिमः वर्धते तथा च सशक्ततरजोखिमनिवारणनियन्त्रणतन्त्रस्य आवश्यकता भवति । उद्योगमानकानां विकासस्य प्रवर्धनस्य प्रक्रियायां चीनम्यूचुअल् फाइनेंस एसोसिएशन् इत्यनेन जोखिममूल्यांकननिरीक्षणव्यवस्थायां निरन्तरं सुधारः कृतः, विदेशेषु एक्सप्रेस्वितरणसेवानां स्वस्थविकासस्य गारण्टी प्रदत्ता अस्ति

तदतिरिक्तं नीतिदृष्ट्या अन्तर्जालवित्तस्य, एक्स्प्रेस्-रसद-उद्योगस्य च विषये सर्वकारस्य नियामकनीतयः अपि विदेशेषु एक्स्प्रेस्-वितरण-द्वार-सेवानां विकासं किञ्चित्पर्यन्तं प्रभावितयन्ति उचितनीतिमार्गदर्शनं क्षेत्रद्वयस्य समन्वितं विकासं प्रवर्धयितुं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं साहाय्यं कर्तुं शक्नोति ।

संक्षेपेण चीनस्य परस्परवित्तसङ्घस्य प्रयत्नाः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासः च परस्परं सम्बद्धाः परस्परं सुदृढाः च सन्ति भविष्ये यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा च विपण्यं परिवर्तते तथा तथा द्वयोः एकीकरणं गहनतरं भविष्यति, येन आर्थिकविकासाय उपभोक्तृभ्यः च अधिका सुविधा भविष्यति।