सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वर्तमानस्य उष्णघटनायाः विश्लेषणम् : विदेशेषु एक्स्प्रेस् वितरणसेवानां विकासः भविष्यं च

वर्तमान उष्णघटनायाः विश्लेषणं कुर्वन्तु : विदेशेषु एक्स्प्रेस् वितरणसेवानां विकासः भविष्यं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृणां दृष्ट्या ते द्रुततरं, सुरक्षिततरं, अधिकसटीकं च द्रुतवितरणसेवाम् इच्छन्ति । एतदर्थं द्रुतवितरणकम्पनीभिः रसदजालस्य निरन्तरं अनुकूलनं परिवहनदक्षता च सुधारः करणीयः । तस्मिन् एव काले सीमापारं ई-वाणिज्यस्य समृद्ध्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कृते अपि विशालाः अवसराः आगताः सन्ति ।

परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अद्यापि काश्चन समस्याः सन्ति इति उपेक्षितुं न शक्यते । सख्त सीमाशुल्कनिरीक्षणेन विभिन्नेषु देशेषु रसदमानकेषु नियमेषु च भेदः संचालनस्य कठिनतां वर्धयितुं शक्नोति; तदतिरिक्तं अन्तर्राष्ट्रीययानस्य समये अनियंत्रितकारकाः यथा मौसमः, आपत्कालः इत्यादयः अपि द्रुतप्रसवस्य समये वितरणं प्रभावितं कर्तुं शक्नुवन्ति

एतासां आव्हानानां सामना कर्तुं द्रुतवितरणकम्पनीभिः विभिन्नदेशानां सीमाशुल्कैः सह सहकार्यं सुदृढं कर्तुं आवश्यकं, प्रासंगिकनीतिविधानं च पूर्वमेव अवगन्तुं आवश्यकम्। तस्मिन् एव काले रसदप्रक्रियाणां सटीकरूपेण पूर्वानुमानं अनुकूलनं च कर्तुं जोखिमानां न्यूनीकरणाय च बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां उन्नततांत्रिकसाधनानाम् उपयोगः भवति

भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यमागधा वर्धते तथा तथा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिका बुद्धिमन्तः व्यक्तिगताः च भविष्यन्ति इति अपेक्षा अस्ति। उदाहरणार्थं, उपभोक्तृभ्यः अधिकसटीकवितरणसमयस्य पूर्वानुमानं प्रदातुं बुद्धिमान् एल्गोरिदम् इत्यस्य उपयोगः कर्तुं शक्यते तथा च उपभोक्तृणां शॉपिङ्ग-अभ्यासानां प्राधान्यानां च आधारेण वितरणसेवाः प्रदातुं शक्यन्ते;

संक्षेपेण विदेशेषु द्रुतवितरणसेवानां विकासे अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति । केवलं निरन्तर-नवाचार-सुधार-द्वारा एव वयं उपभोक्तृणां आवश्यकताः अधिकतया पूरयितुं शक्नुमः, तीव्र-विपण्य-प्रतिस्पर्धायां च उत्तिष्ठितुं शक्नुमः |