सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एयर एक्सप्रेस तथा अन्तर्राष्ट्रीय राजनैतिक अशान्ति के गुप्त परस्पर जुड़ाव

एयरएक्सप्रेस् तथा अन्तर्राष्ट्रीयराजनैतिक-अशान्तियोः गुप्त-संलग्नता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस्-उद्योगस्य कुशलं संचालनं स्थिर-अन्तर्राष्ट्रीय-वातावरणे, सुचारु-मार्गेषु च निर्भरं भवति । परन्तु अन्तर्राष्ट्रीयराजनीत्यां उतार-चढावः प्रायः अप्रत्याशितचुनौत्यं आनयति । तुर्कीदेशस्य नाटोतः सम्भाव्यनिष्कासनं उदाहरणरूपेण गृह्यताम् एषा राजनैतिकघटना क्षेत्रीयतनावं प्रेरयितुं शक्नोति तथा च विमानपरिवहनमार्गनियोजनं सुरक्षां च प्रभावितं कर्तुं शक्नोति।

यदि तुर्कीदेशः खलु नाटोतः निष्कासितः भवति तर्हि क्षेत्रे सैन्यनियोजने, सामरिकप्रतिमानयोः च प्रमुखपरिवर्तनं भवितुम् अर्हति । एतेन क्षेत्रे एयरएक्स्प्रेस् परिवहनमार्गस्य, स्थानान्तरणस्थलानां च चयनं प्रत्यक्षतया प्रभावितं भविष्यति । सैन्यकार्यक्रमेषु वृद्धिः अथवा अस्थिरस्थितिः वायुक्षेत्रनियन्त्रणं कठिनं, उड्डयनविलम्बं, व्ययस्य वर्धनं च जनयितुं शक्नोति, तस्मात् वायुद्रुतप्रवाहस्य समयसापेक्षता, व्ययः च प्रतिकूलरूपेण प्रभावितः भवति

तत्सह राजनैतिकनिर्णयाः व्यापारनीतिं आर्थिकसहकार्यं च प्रभावितं कर्तुं शक्नुवन्ति । तुर्की-नाटो-सदस्यानां च व्यापारसम्बन्धेषु प्रहारः भवितुम् अर्हति, येन वायु-एक्सप्रेस्-शिपमेण्ट्-द्वारा वहितस्य मालस्य प्रकारः, मात्रा च प्रभाविता भवितुम् अर्हति । व्यापारबाधानां वृद्धेः परिणामः सीमापारं ई-वाणिज्यम् अन्ये च उद्योगाः ये एयरएक्स्प्रेस् इत्यस्य उपरि अवलम्बन्ते तेषां प्रतिबन्धः भवितुं शक्नोति तथा च विपण्यमागधा न्यूनीभवति।

तदतिरिक्तं अन्तर्राष्ट्रीयमतं जनभावना च अस्मिन् राजनैतिकस्थितौ भूमिकां निर्वहति । तुर्कीदेशस्य नकारात्मकमूल्यांकनेन देशात् वा गच्छन्ती वा वायुएक्सप्रेस्-शिपमेण्ट्-विषये उपभोक्तृविश्वासस्य न्यूनता भवितुम् अर्हति, अतः उपभोक्तृव्यवहारः, विपण्यमाङ्गसंरचना च परिवर्तते

अन्यदृष्ट्या एयरएक्स्प्रेस्-उद्योगस्य विकासः अपि अन्तर्राष्ट्रीयराजनैतिकस्थितौ किञ्चित्पर्यन्तं परिवर्तनं प्रतिबिम्बयितुं शक्नोति । यथा, तनावपूर्णपरिस्थितौ वायु-द्रुत-परिवहनस्य केन्द्रबिन्दुः कतिपयेभ्यः क्षेत्रेभ्यः तुल्यकालिक-स्थिरक्षेत्रेषु स्थानान्तरितुं शक्नोति, यत् देशयोः आर्थिकसहकार्यस्य, राजनैतिकसम्बन्धस्य च निकटतां प्रतिबिम्बयति

संक्षेपेण यद्यपि एयरएक्स्प्रेस्-उद्योगः अन्तर्राष्ट्रीयराजनैतिकक्षेत्रात् स्वतन्त्रः इव दृश्यते तथापि वस्तुतः तेन गभीररूपेण प्रभावितः अस्ति । अस्माकं अन्तर्राष्ट्रीयराजनैतिकगतिशीलतायाः विषये निकटतया ध्यानं दातव्यं यत् वायुएक्स्प्रेस्-उद्योगः येषां आव्हानानां अवसरानां च सामना कर्तुं शक्नोति तेषां विषये उत्तमं पूर्वानुमानं कर्तुं प्रतिक्रियां च दातुं शक्नुमः |.