सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> समकालीन अन्तर्राष्ट्रीय सम्बन्ध तथा परिवहन उद्योग के चौराहे

समकालीन-अन्तर्राष्ट्रीयसम्बन्धानां परिवहन-उद्योगस्य च च्छेदः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकपरिवहन-उद्योगस्य महत्त्वपूर्णभागत्वेन एयर-एक्सप्रेस् स्थिर-अन्तर्राष्ट्रीय-वातावरणे, सुचारु-परिवहन-मार्गेषु च अत्यन्तं निर्भरः अस्ति । अन्तर्राष्ट्रीयसम्बन्धेषु यत्किमपि परिवर्तनं भवति तत् एयरएक्स्प्रेस्-सञ्चालनं प्रभावितं कर्तुं शक्नोति । यथा, यदा क्षेत्रीयतनावः उत्पद्यते तदा मार्गसमायोजनं, परिवहनव्ययस्य वर्धनं, मालसुरक्षानिरीक्षणं च कठिनं भवति इत्यादीनां समस्यानां श्रृङ्खलां जनयितुं शक्नोति

अमेरिकादेशस्य फिलिपिन्स्-देशाय सैन्यवित्तपोषणस्य घटनां उदाहरणरूपेण गृह्यताम्, तथापि व्यापकदृष्ट्या एतत् क्षेत्रीय-अस्थिरतां प्रेरयितुं शक्नोति, ततः आर्थिकक्षेत्रं प्रभावितं कर्तुं शक्नोति एयरएक्स्प्रेस् उद्योगः अपि अस्ति । अस्थिरस्थित्या व्यापारे न्यूनता, बाजारमागधायां उतार-चढावः च भवितुम् अर्हति, यस्य प्रभावः एयर एक्स्प्रेस् इत्यस्य व्यावसायिकमात्रायां परिचालनप्रतिरूपे च भविष्यति

तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु व्यापारनीतिषु समायोजनस्य प्रत्यक्षः प्रभावः एयरएक्स्प्रेस् इत्यत्र अपि भविष्यति । यथा, व्यापारघर्षणेन शुल्कस्य वृद्धिः आयातनिर्यातप्रतिबन्धः च भवितुम् अर्हति, येन निःसंदेहं एयरएक्स्प्रेस्कम्पनीनां परिचालनव्ययः, जोखिमः च वर्धते तत्सह अन्तर्राष्ट्रीयसम्बन्धेषु राजनैतिककारकाः प्रौद्योगिकीविनिमयं मानकनिर्धारणं च प्रभावितं कर्तुं शक्नुवन्ति । यदि देशेषु प्रासंगिकक्षेत्रेषु सहकार्यस्य सहमतिस्य च अभावः भवति तर्हि एयरएक्सप्रेस्-उद्योगः प्रौद्योगिकी-नवीनीकरणे मानकीकरणे च कष्टानां सामनां कर्तुं शक्नोति

अन्यदृष्ट्या उत्तमाः अन्तर्राष्ट्रीयसम्बन्धाः एयरएक्स्प्रेस्-उद्योगस्य विकासं प्रवर्धयितुं शक्नुवन्ति । मैत्रीपूर्णः अन्तर्राष्ट्रीयसहकार्यः अधिकमार्गान् उद्घाटयितुं, परिवहनजालस्य अनुकूलनं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं च सहायकः भविष्यति। तस्मिन् एव काले नीतिस्तरस्य देशयोः परस्परसमर्थनं समन्वयः च एयरएक्स्प्रेस्-उद्योगस्य कृते अधिकं अनुकूलं विकासवातावरणं निर्मातुं शक्नोति ।

संक्षेपेण यद्यपि एयरएक्स्प्रेस्-उद्योगः स्वतन्त्रतया कार्यं कुर्वन् दृश्यते तथापि वस्तुतः अन्तर्राष्ट्रीयसम्बन्धैः सह निकटतया सम्बद्धः अस्ति । अन्तर्राष्ट्रीयसम्बन्धेषु प्रत्यक्षतया परोक्षतया वा विविधाः परिवर्तनाः एयरएक्स्प्रेस्-उद्योगस्य भविष्यस्य विकासस्य दिशां भिन्न-भिन्न-प्रमाणेन आकारयन्ति