समाचारं
समाचारं
Home> Industry News> "यदा पुलिस संयुक्त गश्ती उद्योग प्रवृत्तियों को मिलता"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु निकटतया अवलोकने तयोः सूक्ष्मः सम्बन्धः दृश्यते । आर्थिकविकासाय महत्त्वपूर्णसमर्थनरूपेण विमानपरिवहन-उद्योगस्य कुशल-सञ्चालनं द्रुत-वाहनानां द्रुत-वितरणाय महत्त्वपूर्णम् अस्ति । उत्तमं सामाजिकसुरक्षावातावरणं विमानयान-उद्योगाय स्थिरं गारण्टीं ददाति ।
विमानयाने कालः धनम् एव । एयर एक्स्प्रेस् इत्यस्य अत्यन्तं उच्चाः समयसापेक्षतायाः आवश्यकताः सन्ति, तथा च प्रत्येकं निमेषं विलम्बेन महतीं हानिः भवितुम् अर्हति । स्थिरसामाजिकवातावरणं विमानस्थानकानाम्, विमानसेवानां, अन्यसुविधानां च सामान्यसञ्चालनं सुनिश्चितं कर्तुं शक्नोति तथा च सार्वजनिकसुरक्षाविषयेषु परिवहनविलम्बं न्यूनीकर्तुं शक्नोति।
तत्सह विमानयान-उद्योगस्य विकासेन सामाजिकसुरक्षायाः अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । यथा यथा एयरएक्स्प्रेस्-व्यापारः वर्धते तथा तथा मालस्य मूल्यं परिमाणं च वर्धते, येन केषाञ्चन अपराधिनां ध्यानम् अपि आकृष्टम् अस्ति । एयरएक्स्प्रेस्-शिपमेण्ट्-वाहनस्य सुरक्षितं परिवहनं सुनिश्चित्य पुलिसैः अपराधस्य पर्यवेक्षणं, दमनं च सुदृढं कर्तव्यम् ।
क्रोएशियादेशस्य पुलिससहगस्त्यप्रतिरूपं विमानयानस्य सुरक्षां सुनिश्चित्य किञ्चित् सन्दर्भं दातुं शक्नोति । अन्तर्राष्ट्रीयपुलिससहकार्यं सुदृढं कृत्वा गुप्तचरं संसाधनं च साझां कृत्वा वयं पारराष्ट्रीयअपराधस्य अधिकप्रभावितेण निवारणं कर्तुं शक्नुमः तथा च विमानपरिवहन-उद्योगस्य कृते सुरक्षितं व्यवस्थितं च वातावरणं निर्मातुं शक्नुमः |.
तदतिरिक्तं स्थूलस्तरात् देशस्य अथवा क्षेत्रस्य सामाजिकसुरक्षास्थितिः तस्य निवेशवातावरणं आर्थिकविकासं च प्रत्यक्षतया प्रभावितं करोति । स्थिरं सुरक्षितं च सामाजिकवातावरणं अधिकानि उद्यमाः पूंजीनिवेशं च आकर्षयितुं शक्नोति, तस्मात् विमानपरिवहन-उद्योगस्य, तत्सम्बद्धानां उद्योगानां च समृद्धिं प्रवर्धयितुं शक्नोति
विमानयान-उद्योगस्य विकासः न केवलं उन्नत-प्रौद्योगिक्याः उपकरणानां च उपरि अवलम्बते, अपितु उत्तम-नीति-समर्थनस्य, सामाजिक-वातावरणस्य च आवश्यकता वर्तते । प्रासंगिकनीतिनिर्माणकाले सर्वकारेण विमानयान-उद्योगे सामाजिकसुरक्षायाः अन्यकारकाणां च प्रभावस्य पूर्णतया विचारः करणीयः, तस्य रक्षणार्थं च प्रभावी उपायाः करणीयाः
संक्षेपेण यद्यपि पुलिसगस्त्यः, एयरएक्सप्रेस् डिलिवरी च भिन्नक्षेत्रेषु एव दृश्यते तथापि तेषां सम्बन्धः अविच्छिन्नः अस्ति । केवलं उत्तमसामाजिकसुरक्षावातावरणे एव विमानपरिवहन-उद्योगः स्थायिविकासं प्राप्तुं शक्नोति, आर्थिकसामाजिकप्रगतेः अधिकं योगदानं च दातुं शक्नोति ।