सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> समयस्य विकासे आर्थिकगतिशीलता तथा रसदस्य नवीनपरिवर्तनानि

कालस्य विकासस्य अन्तर्गतं आर्थिकगतिशीलता तथा रसदक्षेत्रे नूतनाः परिवर्तनाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्रुतगत्या आर्थिकवृद्ध्या रसदस्य माङ्गल्यं अधिकाधिकं प्रबलं भवति । विशेषतः ई-वाणिज्य-उद्योगेन चालितः रसदसेवानां गुणवत्ता, गतिः च निगमप्रतिस्पर्धायाः प्रमुखकारकाः अभवन् । वर्षस्य प्रथमार्धे ३१ प्रान्तानां सकलराष्ट्रीयउत्पादस्य आँकडानां आधारेण वयं द्रष्टुं शक्नुमः यत् आर्थिकरूपेण सक्रियक्षेत्रेषु रसदस्य अधिका तात्कालिकमागधा वर्तते। एतेषु क्षेत्रेषु नित्यं व्यापारविनिमयः, मालस्य द्रुतसञ्चारः च भवति, येषु रसदस्य अत्यन्तं उच्चसमयानुकूलता, सटीकता च आवश्यकी भवति । उदाहरणार्थं आर्थिकरूपेण विकसितेषु याङ्गत्से नदी डेल्टा तथा पर्ल नदी डेल्टा क्षेत्रेषु उपभोक्तृणां आवश्यकतानां पूर्तये कम्पनयः रसदवितरणयोजनानां अनुकूलनं निरन्तरं कुर्वन्ति तथा च रसददक्षतायां सुधारं कुर्वन्ति

रसद-उद्योगे एयर-एक्स्प्रेस्-इत्येतत् क्रमेण कुशलयानमार्गरूपेण उद्भूतम् अस्ति । विमानयानस्य उच्चवेगस्य विस्तृतव्याप्तेः च लाभः अस्ति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति । केषाञ्चन उच्चमूल्यवर्धितानां कालसंवेदनशीलानाञ्च वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां, इत्यादीनां कृते एतस्य महत्त्वम् अस्ति । ताजां भोजनं उदाहरणरूपेण गृहीत्वा एयर एक्सप्रेस् परिवहनं तस्य ताजगीं गुणवत्तां च सुनिश्चितं कर्तुं शक्नोति तथा च उपभोक्तृणां उच्चगुणवत्तायुक्तजीवनस्य अनुसरणं सन्तुष्टं कर्तुं शक्नोति।

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चयानव्ययः अस्य विकासं प्रतिबन्धयति इति महत्त्वपूर्णकारकेषु अन्यतमम् अस्ति । पारम्परिकभू-समुद्र-परिवहनस्य तुलने विमानयानस्य व्ययः अधिकः भवति, येन केचन लघु-मध्यम-उद्यमाः रसद-विधि-चयनकाले निरुत्साहिताः भवन्ति तदतिरिक्तं वायुयानं मौसमेन, वायुक्षेत्रनियन्त्रणादिभिः अपि प्रभावितं भवति, तत्र किञ्चित् अनिश्चितता अपि भवति । वर्षस्य प्रथमार्धे ३१ प्रान्तानां सकलराष्ट्रीयउत्पादस्य आँकडाभ्यः वयं ज्ञातुं शक्नुमः यत् केषुचित् आर्थिकदृष्ट्या अविकसितक्षेत्रेषु रसदस्य आधारभूतसंरचना तुल्यकालिकरूपेण दुर्बलः अस्ति, येन एतेषु क्षेत्रेषु वायु-एक्सप्रेस्-विकासः अपि सीमितः भवति

एयर एक्स्प्रेस् इत्यस्य विकासाय प्रवर्तनार्थं समाजस्य सर्वकारस्य, उद्यमानाम्, सर्वेषां पक्षानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सर्वकारः रसदमूलसंरचनायां निवेशं वर्धयितुं, विमानस्थानकनिर्माणं मार्गजालं च सुधारयितुम्, विमानयानस्य सुलभतां च सुधारयितुं शक्नोति । उद्यमाः परिचालनप्रबन्धनस्य अनुकूलनं कृत्वा परिवहनव्ययस्य न्यूनीकरणं कर्तुं सेवागुणवत्तां च सुधारयितुं शक्नुवन्ति । तत्सह समाजस्य सर्वेषु क्षेत्रेषु अपि रसद-उद्योगे स्वस्य ध्यानं समर्थनं च सुदृढं कृत्वा एयर-एक्स्प्रेस्-विकासाय उत्तमं वातावरणं निर्मातव्यम् |.

संक्षेपेण वक्तुं शक्यते यत् वर्षस्य प्रथमार्धे ३१ प्रान्तानां सकलराष्ट्रीयउत्पादस्य आँकडा आर्थिकविकासस्य असन्तुलनं प्रतिबिम्बयन्ति । भविष्ये वयं अपेक्षामहे यत् एयर एक्स्प्रेस् कठिनतां पारयित्वा आर्थिकसामाजिकविकासे अधिकं योगदानं दास्यति।