सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> आर्थिकस्थितेः उदयमानस्य रसदस्य च अन्तर्गुंथनम्

आर्थिकस्थितीनां उदयमानस्य रसदस्य च प्रतिच्छेदनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकस्थितेः स्थिरतायाः प्रगतेः च कारणेन सर्वेषां वर्गानां कृते अवसराः, आव्हानानि च आगतानि सन्ति । सुधारः आर्थिकवृद्धेः, संरचनात्मकसमायोजनस्य, जोखिमनिवारणस्य नियन्त्रणस्य च प्रमुखं चालकशक्तिं जातम् अस्ति । नूतनाः निर्णयाः सूत्राणि च अस्मान् भविष्यस्य अपेक्षाभिः परिपूर्णं कुर्वन्ति। अस्याः पृष्ठभूमितः उदयमानाः रसदविधयः अपि शान्ततया परिवर्तन्ते ।

रसद-उद्योगं उदाहरणरूपेण गृहीत्वा यद्यपि उपरिष्टात् इदं स्थूल-आर्थिक-स्थित्या सह प्रत्यक्षतया सम्बद्धं नास्ति इति भासते, तथापि वस्तुतः तस्य अविच्छिन्नरूपेण सम्बद्धता अस्ति रसदस्य कार्यक्षमता गुणवत्ता च प्रत्यक्षतया मालस्य परिसञ्चरणं उद्यमानाम् परिचालनव्ययस्य च प्रभावं करोति । रसदक्षेत्रे एयरएक्स्प्रेस् क्रमेण कुशलं द्रुतं च परिवहनं भवति ।

एयर एक्सप्रेस् इत्यस्य उदयः आकस्मिकः नास्ति । आर्थिकविकासस्य प्रौद्योगिकीप्रगतेः च संयुक्तं उत्पादम् अस्ति । वैश्वीकरणस्य प्रगतेः सङ्गमेन उद्यमानाम् मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, समयस्य, कार्यक्षमतायाः च आवश्यकताः अधिकाधिकाः भवन्ति द्रुतयानवेगेन एयरएक्स्प्रेस् अल्पकाले एव स्वगन्तव्यस्थानेषु मालवितरितुं उद्यमानाम् आवश्यकतां पूरयितुं शक्नोति, येन उद्यमानाम् प्रतिस्पर्धा वर्धते

उपभोक्तुः दृष्ट्या जीवनस्तरस्य उन्नयनेन सह जनानां शॉपिङ्ग् अनुभवस्य वेगस्य च अधिका आवश्यकता भवति । विशेषतः अद्यत्वे प्रफुल्लितस्य ई-वाणिज्य-उद्योगस्य कारणात् उपभोक्तृणां स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं सामान्या अपेक्षा अभवत् । एयर एक्स्प्रेस् उपभोक्तृभ्यः अल्पतमसमये मालवितरणं कर्तुं शक्नोति, येन उपभोक्तृणां सन्तुष्टिः महतीं सुधारं करोति ।

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं बहवः आव्हानाः, सीमाः च सन्ति । प्रथमं व्ययः । विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन अन्येभ्यः यातायातस्य अपेक्षया प्रायः वायुवेगेन प्रेषणं महत्तरं भवति । केषाञ्चन मूल्य-संवेदनशील-वस्तूनाम् उपभोक्तृणां च कृते अन्ये अधिक-किफायती-शिपिङ्ग-विधयः चयनिताः भवितुम् अर्हन्ति । द्वितीयं परिवहनक्षमतायाः सीमा अस्ति । विमानयानविमानयानानां संख्या क्षमता च सीमितं भवति, चरमकालेषु अपर्याप्तक्षमता अपि भवितुम् अर्हति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति । तदतिरिक्तं एयर एक्स्प्रेस् इत्यस्य सुरक्षा-नियामक-आवश्यकतानां अपि सामना भवति, यत्र मालस्य सुरक्षितं अनुरूपं च परिवहनं सुनिश्चित्य बहुसंसाधनानाम् ऊर्जायाश्च आवश्यकता भवति

अनेकानाम् आव्हानानां अभावेऽपि एयर एक्स्प्रेस् इत्यस्य विकासस्य सम्भावना अद्यापि विस्तृता अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, क्रमेण व्ययस्य न्यूनीकरणेन च एयर एक्स्प्रेस् इत्यस्य लाभाः अधिकं स्पष्टाः भविष्यन्ति । तस्मिन् एव काले विपण्यमागधायाः निरन्तरवृद्ध्या उद्योगस्य निरन्तरमानकीकरणेन च एयर एक्स्प्रेस् भविष्यस्य रसदविपण्यस्य बृहत्तरं भागं धारयिष्यति इति अपेक्षा अस्ति

स्थूल-आर्थिक-स्थितौ नीति-स्तरं च प्रत्यागत्य ३० जुलै-दिनाङ्के राजनैतिक-ब्यूरो-समित्या विकासस्य स्थिरीकरणस्य, संरचनायाः समायोजनस्य, जोखिमानां विरुद्धं रक्षणस्य च महत्त्वे बलं दत्तम् एयर एक्स्प्रेस् सहितस्य रसद-उद्योगस्य विकासाय एतस्य महत्त्वपूर्णं मार्गदर्शकं महत्त्वम् अस्ति । स्थिरे आर्थिकवातावरणे कम्पनीनां कृते रसदक्षेत्रे नवीनतायां विकासे च निवेशं कर्तुं अधिकः आत्मविश्वासः संसाधनाः च भवितुम् अर्हन्ति । नीतिमार्गदर्शनं समर्थनं च एयर एक्स्प्रेस् इत्यादीनां उदयमानानाम् रसदपद्धतीनां कृते उत्तमविकासावकाशान् स्थानं च प्रदातुं शक्नोति।

सामान्यतया एयर एक्स्प्रेस्, रसद-उद्योगे उदयमान-शक्तेः रूपेण, स्थूल-आर्थिक-स्थित्या, नीतीनां च निकटतया सम्बद्धः अस्ति । आर्थिकविकासस्य तरङ्गे सः निरन्तरं आव्हानानां अवसरानां च सामनां करिष्यति, स्वस्य नवीनतायाः विकासस्य च माध्यमेन आर्थिकसमृद्धौ योगदानं दास्यति।