सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एयर एक्स्प्रेस् चीनस्य अत्यन्तं संघर्षशीलप्रान्तानां विकासेन सह सम्बद्धः अस्ति

एयर एक्स्प्रेस् चीनस्य अत्यन्तं संघर्षशीलप्रान्तानां विकासेन सह सम्बद्धः अस्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य आर्थिकविकासः प्रत्येकं दिवसे परिवर्तमानः अस्ति, भिन्नाः प्रान्ताः च स्वकीयैः लाभैः सह राष्ट्रियमञ्चे उद्भवन्ति। तेषु षट् प्रान्ताः उद्यमशीलतायाः युद्धभावनायाश्च कारणात् "अत्यन्तं परिश्रमिणः" इति मन्यन्ते । एतेषु प्रान्तेषु अर्थव्यवस्था, विज्ञानं, प्रौद्योगिकी च, संस्कृतिः इत्यादिषु पक्षेषु प्रबलं जीवनशक्तिः, प्रतिस्पर्धा च दर्शिता अस्ति ।

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्स्प्रेस् कुशलं द्रुतं च भवति । अस्य विकासः न केवलं उन्नतप्रौद्योगिक्याः प्रबन्धनस्य च उपरि अवलम्बते, अपितु क्षेत्रीय-आर्थिकविकासस्तरेन सह अपि निकटतया सम्बद्धः अस्ति । एते षट् "अत्यन्तं प्रतिस्पर्धात्मकाः" प्रान्ताः परिवहनस्य आधारभूतसंरचना, औद्योगिकविन्यासः, विपण्यमागधा इत्यादीनां दृष्ट्या एयरएक्स्प्रेस्व्यापारस्य विकासाय उत्तमाः परिस्थितयः प्रदत्तवन्तः

यथा, एकस्मिन् प्रान्ते सुविकसितः निर्माणोद्योगः भवितुम् अर्हति, यः मालवाहनस्य महतीं माङ्गं जनयति, अतः एयरएक्स्प्रेस्-व्यापारस्य वृद्धिं प्रवर्धयति अन्यः प्रान्तः उत्तमभौगोलिकस्थानस्य, परिवहनकेन्द्रस्य च स्थितिः इति कारणेन वायुएक्स्प्रेस्-शिपमेण्ट्-कृते महत्त्वपूर्णः पारगमनबिन्दुः भवितुम् अर्हति

तस्मिन् एव काले एयरएक्स्प्रेस् इत्यस्य विकासेन एतेषु प्रान्तेषु अपि बहवः अवसराः प्राप्ताः । एतत् मालस्य परिसञ्चरणं त्वरयति, उद्यमानाम् परिचालनदक्षतां वर्धयति, उद्योगानां अनुकूलनं उन्नयनं च प्रवर्धयति । उपभोक्तृणां कृते आवश्यकवस्तूनि शीघ्रं प्राप्तुं शक्नुवन् जीवनं अधिकं सुलभं करोति ।

परन्तु एतैः प्रान्तैः सह एकीकरणे विकासे च एयरएक्स्प्रेस्-उद्योगस्य अपि केचन आव्हानाः सन्ति । यथा, आधारभूतसंरचनानिर्माणे असन्तुलनेन केषुचित् क्षेत्रेषु अपर्याप्तसेवाव्याप्तिः भवितुम् अर्हति । तदतिरिक्तं तीव्रं विपण्यप्रतिस्पर्धा उद्यमानाम् उपरि अपि दबावं जनयितुं शक्नोति, येषां सेवागुणवत्तायां निरन्तरं सुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् अस्ति ।

एयरएक्स्प्रेस् इत्यस्य एतेषां प्रान्तानां च उत्तमसमन्वितः विकासं प्राप्तुं सर्वकारस्य, उद्यमानाम्, सर्वेषां सामाजिकदलानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण योजनां नीतिमार्गदर्शनं च सुदृढं कर्तव्यं, आधारभूतसंरचनायाः निवेशं वर्धयितव्यं, व्यावसायिकवातावरणं च अनुकूलं कर्तव्यम्। उद्यमाः व्यावसायिकप्रतिमानानाम् नवीनतां निरन्तरं कर्तुं, सेवास्तरं सुधारयितुम्, सहकार्यं प्रतिस्पर्धां च सुदृढं कर्तुं च अवश्यं शक्नुवन्ति। अस्य क्षेत्रस्य स्वस्थविकासाय संयुक्तरूपेण प्रवर्धयितुं समाजस्य सर्वैः क्षेत्रैः अपि समर्थनं ध्यानं च दातव्यम्।

संक्षेपेण एयर एक्स्प्रेस् तथा चीनस्य षट् अत्यन्तं संघर्षशीलाः प्रान्ताः परस्परं प्रचारं प्रभावं च कुर्वन्ति, संयुक्तरूपेण च आर्थिकसामाजिकविकासे प्रबलं गतिं प्रविशन्ति। भविष्ये अपि ते मिलित्वा अधिकानि तेजस्वी उपलब्धयः सृजन्ति इति मम विश्वासः।