सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> शि योङ्गहोङ्गस्य संवादः परिवहनोद्योगे अन्तर्राष्ट्रीयव्यापारस्थितेः अप्रत्यक्षप्रभावः च

शि योङ्गहोङ्गस्य संवादः परिवहनोद्योगे अन्तर्राष्ट्रीयव्यापारस्थितेः परोक्षप्रभावः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारे चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य महत्त्वपूर्णा भूमिका अस्ति । शी योङ्गहोङ्गस्य कार्याणि चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च रक्षणं, विश्वव्यापारसंस्थायाः नियमानाम् अनुसरणं, निष्पक्षव्यापारवातावरणस्य कृते कार्यं च कर्तुं उद्दिश्यन्ते एतस्य न केवलं चीन-वाणिज्यसङ्घस्य सदस्यकम्पनीनां कृते महत् महत्त्वं वर्तते, अपितु सम्पूर्णे उद्योगे अपि च तत्सम्बद्धेषु परिवहनक्षेत्रेषु अपि परोक्षप्रभावः भवति

अन्तर्राष्ट्रीयव्यापारे प्रारम्भिकनिर्णयपरिणामाः प्रायः प्रमुखभूमिकां निर्वहन्ति । अशुद्धः प्रारम्भिकनिर्णयः प्रतिकूलपरिणामानां श्रृङ्खलां जनयितुं शक्नोति । उद्यमानाम् उत्पादनविक्रययोजनानि बाधितुं शक्नोति, आपूर्तिशृङ्खलायाः स्थिरतां प्रभावितं कर्तुं शक्नोति, ततः परिवहनसम्बद्धतां प्रभावितं कर्तुं शक्नोति । यथा, आकस्मिकं आदेशानां न्यूनता वा वृद्धिः वा मालवाहनस्य परिमाणं आवृत्तिं च परिवर्तयिष्यति, येन परिवहन-उद्योगे अनिश्चितता आगमिष्यति

यूरोपीयसङ्घस्य सदस्यराज्यानां दृष्टिकोणानां निर्णयानां च प्रभावः परिवहन-उद्योगे अपि भविष्यति । यदि यूरोपीय-आयोगस्य प्रारम्भिक-निर्णये त्रुटयः सन्ति तथा च यूरोपीयसङ्घस्य सदस्यराज्यानि सुधारस्य समर्थनं कुर्वन्ति तर्हि एतेषां देशैः सह व्यापारं कुर्वतीनां कम्पनीनां परिवहनयोजनानां पुनः समायोजनस्य आवश्यकता भवितुम् अर्हति तद्विपरीतम्, यदि यूरोपीयसङ्घस्य सदस्यराज्यानां मनोवृत्तिः अस्पष्टा अस्ति अथवा सुधारस्य समर्थनं न करोति तर्हि कम्पनयः जोखिमानां न्यूनीकरणाय रूढिवादीनां परिवहनरणनीतयः स्वीकुर्वन्ति

विश्वव्यापारसंस्थायाः नियमाः अन्तर्राष्ट्रीयव्यापारस्य आधारशिलाः सन्ति, निष्पक्षं न्याय्यं च व्यापारवातावरणं निर्वाहयन्ति । शि योङ्गहोङ्गस्य प्रस्तावः एतेषां नियमानाम् आदरं, परिपालनं च आधारितः अस्ति । यदा नियमाः सम्यक् प्रवर्तन्ते तदा व्यापारः अधिकसुचारुतया प्रवाहितः भवति तथा च परिवहन-उद्योगः स्थिर-माङ्गल्या सह योजनां कर्तुं, कार्यं कर्तुं च शक्नोति । तद्विपरीतम् यदि नियमानाम् अवहेलना वा उल्लङ्घनं वा भवति तर्हि व्यापारस्य अराजकतायाः कारणेन परिवहनमागधायां उतार-चढावः भविष्यति तथा च परिवहनकम्पनीनां कृते परिचालनव्ययः जोखिमाः च वर्धन्ते

संक्षेपेण यद्यपि अन्तर्राष्ट्रीयव्यापारे विविधाः परिवर्तनाः निर्णयाः च परिवहन-उद्योगेन सह प्रत्यक्षतया सम्बद्धाः न दृश्यन्ते तथापि ते वस्तुतः व्यापारस्य परिमाणं, दिशां, स्थिरतां च प्रभावितं कृत्वा परिवहन-उद्योगस्य विकासं परोक्षरूपेण प्रभावितं कुर्वन्ति परिवहन-उद्योगस्य एतेषु परिवर्तनेषु निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च विविध-संभाव्य-चुनौत्य-अवकाशानां प्रतिक्रियायै रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति ।