सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> ट्रम्पः तथा च बिटकॉइनस्य भविष्यं तथा च आँकडातत्त्वानि, रसदक्षेत्रे नूतनपरिवर्तनानां मानचित्रणं

ट्रम्पः तथा च बिटकॉइनस्य भविष्यं तथा च आँकडातत्त्वानि, रसदस्य नूतनपरिवर्तनानां नक्शाङ्कनं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं ट्रम्प-बिटकॉइनयोः स्थितिं पश्यामः । ट्रम्पस्य मञ्चेन बिटकॉइनस्य निराशाजनकदृष्टिकोणं न परिवर्तितम्, तस्य पृष्ठतः बहवः कारणानि सन्ति । आभासीमुद्राविपण्यस्य अस्थिरता, पर्यवेक्षणस्य अभावः, वास्तविकमूल्यसमर्थनस्य अभावः च बिटकॉइनस्य भविष्यं अनिश्चिततायाः पूर्णं करोति एषा अनिश्चितता केषुचित् क्षेत्रेषु सारभूतं आधारं विना नूतनानां वस्तूनाम् अन्धरूपेण अनुसरणं कृत्वा यत् जोखिमं भवति तत् प्रतिबिम्बयति ।

तदपेक्षया तत्त्वरूपेण दत्तांशः चीनदेशे सर्वथा भिन्नं भविष्यं दर्शयति । चीनदेशः आर्थिकवृद्धिं नवीनतां च चालयितुं महत्त्वपूर्णशक्तिरूपेण आँकडातत्त्वानां विकासं सक्रियरूपेण प्रवर्धयति । आँकडाशासनव्यवस्थायां सुधारं कृत्वा, आँकडासुरक्षासंरक्षणं सुदृढं कृत्वा, आँकडानां प्रसारणं साझेदारी च प्रवर्धयित्वा चीनदेशेन आँकडातत्त्वानां विकासाय अनुकूलं वातावरणं निर्मितम् अस्ति एतेन न केवलं पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्तते, अपितु उदयमानानाम् अङ्कीय-आर्थिक-स्वरूपानाम् एकां श्रृङ्खलां अपि जनयति ।

अतः, एतस्य रसद-उद्योगेन सह, विशेषतः एयर-एक्स्प्रेस्-इत्यनेन सह किं सम्बन्धः ? वस्तुतः रसद-उद्योगस्य विकासः स्थिर-आर्थिक-वातावरणात्, उन्नत-तकनीकी-समर्थनात् च अविभाज्यः अस्ति । बिटकॉइनस्य अनिश्चितता रसदकम्पनीभ्यः चेतयति यत् वित्तीयक्षेत्रे निवेशं कुर्वन् तेषां सावधानतायाः आवश्यकता वर्तते यत् तेषां जोखिमभंवरस्य पतनं न भवति। चीनदेशे आँकडातत्त्वानां प्रफुल्लितविकासेन रसद-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति ।

आँकडा-सञ्चालित-युगे रसद-कम्पनयः परिवहनमार्गान् अनुकूलितुं शक्नुवन्ति, बृहत्-आँकडा-विश्लेषणस्य माध्यमेन वितरण-दक्षतां च सुधारयितुं शक्नुवन्ति । उदाहरणार्थं, ऐतिहासिक-आदेश-दत्तांशस्य वास्तविक-समय-यातायात-सूचनायाः च उपयोगः माङ्ग-उष्ण-स्थानानां, यातायात-जामस्य च पूर्वानुमानार्थं भवति, तस्मात् वायु-एक्सप्रेस्-परिवहनमार्गानां तर्कसंगतरूपेण योजनां कृत्वा परिवहनसमयस्य व्ययस्य च न्यूनीकरणं भवति तत्सह, दत्तांशः कम्पनीभ्यः ग्राहकानाम् आवश्यकतां अधिकतया अवगन्तुं, व्यक्तिगतसेवाः प्रदातुं, ग्राहकसन्तुष्टिं निष्ठां च वर्धयितुं च साहाय्यं कर्तुं शक्नोति ।

परन्तु दत्तांशस्य उपयोगः अपि केचन आव्हानाः आनयति । आँकडासुरक्षा गोपनीयतासंरक्षणं च महत्त्वपूर्णाः विषयाः अभवन् । एयर एक्स्प्रेस् ग्राहकानाम् व्यक्तिगतसूचनाः व्यावसायिकगुप्ताः च बृहत् परिमाणं सम्मिलितं भवति यदि आँकडा लीक् भवति तर्हि उद्यमानाम् ग्राहकानाञ्च महती हानिः भविष्यति। अतः रसदकम्पनीभ्यः आँकडासुरक्षाप्रबन्धनं सुदृढं कर्तुं आवश्यकं भवति तथा च आँकडासुरक्षां अखण्डतां च सुनिश्चित्य सख्तं एन्क्रिप्शनं, अभिगमनियन्त्रणं, बैकअपपरिपाटं च स्वीकुर्वितुं आवश्यकता वर्तते।

तदतिरिक्तं दत्तांशस्य गुणवत्ता, सटीकता च निर्णयस्य प्रभावशीलतां प्रभावितं कुर्वन्तः प्रमुखाः कारकाः अपि सन्ति । यदि दत्तांशेषु त्रुटयः व्यभिचाराः वा सन्ति तर्हि तस्य कारणेन गलतनिर्णयः भवितुं शक्नोति तथा च एयर एक्स्प्रेस् इत्यस्य सेवागुणवत्तां कम्पनीयाः प्रतिष्ठां च प्रभावितं कर्तुं शक्नोति । अतः उद्यमानाम् आवश्यकता अस्ति यत् आँकडानां गुणवत्तां विश्वसनीयतां च सुधारयितुम् आँकडानां स्वच्छतां, सत्यापनार्थं, एकीकरणार्थं च प्रभावी आँकडागुणवत्ताप्रबन्धनतन्त्रं स्थापयितुं आवश्यकम्।

संक्षेपेण वक्तुं शक्यते यत् ट्रम्पस्य मञ्चे बिटकॉइनस्य विफलता चीनस्य आँकडा-तत्त्वानां उदयः च एयर-एक्स्प्रेस्-उद्योगाय बहुमूल्यम् अनुभवं प्रेरणाञ्च प्रदत्तवती अस्ति रसदकम्पनयः उद्योगस्य स्थायिविकासं प्राप्तुं सम्बन्धितचुनौत्यस्य सामनां कुर्वन्तः आँकडानां लाभस्य पूर्णं उपयोगं कुर्वन्तु।