समाचारं
समाचारं
Home> उद्योगसमाचारः> माइक्रोन-याङ्गत्ज़े-स्मृतियोः मध्ये पेटन्टविवादः रसद-उद्योगे तस्य सम्भाव्यः प्रभावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, पेटन्ट-विवादः प्रायः कम्पनीयाः विपण्य-रणनीतिं उत्पाद-विन्यासं च प्रभावितं करोति । याङ्गत्ज़े मेमोरीतः बहुविधपेटन्ट-उल्लङ्घन-आरोपाणां सामनां कुर्वन्तः माइक्रोन्-इत्यस्य कृते स्वस्य उत्पाद-पङ्क्तिं समायोजयितुं स्वस्य मार्केट-प्रक्षेपण-योजनायाः पुनः मूल्याङ्कनं च कर्तुं आवश्यकता भवितुम् अर्हति, यत् निःसंदेहं कम्पनीयाः परिचालन-व्ययस्य, मार्केट-जोखिमस्य च वृद्धिं करिष्यति
तस्मिन् एव काले अस्य विवादस्य प्रभावः आपूर्तिशृङ्खलायां अपि भविष्यति । अर्धचालक-उत्पादानाम् उत्पादनं आपूर्तिः च एकः जटिलः श्रृङ्खला अस्ति यत्र बहवः अपस्ट्रीम-अधः-कम्पनयः सन्ति । एकदा माइक्रोनस्य केचन उत्पादाः प्रतिबन्धिताः वा समायोजिताः वा भवन्ति तदा आपूर्तिशृङ्खलायां उतार-चढावः भवितुम् अर्हति तथा च सम्बन्धितकम्पनीनां उत्पादनवितरणप्रगतिः प्रभाविता भवितुम् अर्हति
व्यापकदृष्ट्या एतस्याः प्रतिस्पर्धायाः स्थितिः रसद-उद्योगे अपि सम्भाव्यप्रभावं जनयिष्यति । अर्धचालक-उत्पादानाम् परिवहनं प्रायः कुशल-रसद-प्रणालीषु विशेषतः वायु-एक्सप्रेस्-सेवासु निर्भरं भवति ।
द्रुतगतिना समयसापेक्षलक्षणस्य कारणात् वायुएक्सप्रेस् अर्धचालकानाम् इत्यादीनां उच्चमूल्यानां, समयसंवेदनशीलानाम् उत्पादानाम् परिवहनस्य महत्त्वपूर्णः मार्गः अभवत् माइक्रोन् तथा याङ्गत्ज़ी मेमोरी इत्येतयोः मध्ये स्पर्धायां विपण्यमागधायां परिवर्तनं अर्धचालकउत्पादानाम् मालवाहनस्य मात्रां परिवहनस्य आवृत्तिं च प्रभावितं कर्तुं शक्नोति, येन एयर एक्स्प्रेस् इत्यस्य व्यावसायिकमात्रायां प्रत्यक्षतया प्रभावः भवति
यथा, यदि पेटन्टविवादस्य कारणेन माइक्रोनस्य उत्पादाः कतिपयेषु विपण्येषु प्रतिबन्धिताः सन्ति तर्हि तस्य प्रेषणं न्यूनीभवितुं शक्नोति तथा च एयरएक्सप्रेस् प्रेषणस्य माङ्गल्यं तदनुसारं न्यूनीभवितुं शक्नोति अपरपक्षे यदि याङ्गत्ज़े स्टोरेज् मार्केट् स्पर्धायां अधिकान् अवसरान् प्राप्नोति तथा च उत्पादस्य प्रेषणं वर्धयति तर्हि एयर एक्सप्रेस् इत्यस्य माङ्गं वर्धयितुं शक्नोति।
तदतिरिक्तं पेटन्टविवादैः उत्पन्ना अनिश्चिततायाः कारणात् कम्पनीनां रसदसेवानां आवश्यकतासु परिवर्तनं भवितुम् अर्हति । सम्भाव्यबाजारस्य उतार-चढावस्य, आपूर्तिशृङ्खलासमायोजनस्य च सामना कर्तुं कम्पनयः रसदलचीलतायाः आपत्कालीनक्षमतायाः च विषये अधिकं ध्यानं दातुं शक्नुवन्ति
एतदर्थं एयरएक्स्प्रेस् कम्पनीनां अनुकूलतां सुदृढां भवितुमर्हति तथा च विशेषपरिस्थितौ ग्राहकानाम् आवश्यकतानां पूर्तये परिवहनयोजनानां शीघ्रं समायोजनं कर्तुं समर्थाः भवेयुः। तत्सह, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह संचारं सहकार्यं च सुदृढं कर्तुं, मार्केट्-प्रवृत्तीनां विषये अवगतं भवितुं, संसाधन-विनियोगं सेवा-अनुकूलनं च पूर्वमेव कर्तुं च आवश्यकम् अस्ति
तदतिरिक्तं अर्धचालक-उद्योगे प्रौद्योगिकी-नवीनीकरणं, विपण्यपरिवर्तनं च द्रुतगतिना भवति, येन एयर-एक्सप्रेस्-सेवा-गुणवत्तायाः, कार्यक्षमतायाः च अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति एयर एक्स्प्रेस् कम्पनीनां उद्योगस्य विकासप्रवृत्तेः अनुकूलतायै स्वस्य तकनीकीस्तरस्य सेवाक्षमतायाः च निरन्तरं सुधारस्य आवश्यकता वर्तते।
उदाहरणार्थं, अधिकानि उन्नतानि रसदनिरीक्षणप्रणाल्यानि स्वीक्रियन्ते यत् मालस्य वास्तविकसमयस्य स्थितिः च निरीक्षणं कर्तुं शक्यते तथा च परिवहनदक्षतां सुधारयितुम् उड्डयनव्यवस्थाः अनुकूलिताः भवन्ति; ग्राहकाः।
संक्षेपेण यद्यपि माइक्रोन्-याङ्ग्त्ज़े-स्मृतियोः मध्ये पेटन्टविवादः मुख्यतया अर्धचालकक्षेत्रे भवति तथापि रसद-उद्योगे विशेषतः वायु-एक्सप्रेस्-सेवासु परोक्ष-प्रभावः भवितुम् अर्हति, यस्य अवहेलना कर्तुं न शक्यते रसदकम्पनीनां उद्योगप्रवृत्तिषु निकटतया ध्यानं दातुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, सम्भाव्यविकासावकाशान् च ग्रहीतुं आवश्यकता वर्तते।