सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकीव्यापारसंरक्षणस्य चीनदेशे निर्मितस्य च क्रीडा: ध्वजआयातं उदाहरणरूपेण गृहीत्वा

अमेरिकीव्यापारसंरक्षणस्य चीनदेशे निर्मितस्य च क्रीडा: ध्वजआयातं उदाहरणरूपेण गृहीत्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे व्यापार-आदान-प्रदानं अधिकाधिकं भवति । परन्तु अमेरिकादेशेन स्वस्य घरेलुउद्योगानाम् रक्षणार्थं बहुवारं व्यापारसंरक्षणवादी उपायाः स्वीकृताः । "सर्व-अमेरिकन-ध्वज-अधिनियमस्य" पारितत्वं किञ्चित्पर्यन्तं अस्य संरक्षणवादस्य प्रकटीकरणम् अस्ति । चीनदेशे निर्मितानाम् अमेरिकनध्वजानां बहूनां संख्या अमेरिकीविपण्ये प्रविष्टा अस्ति एकतः चीनस्य निर्माणोद्योगस्य दृढबलं कुशलं उत्पादनक्षमता च दर्शयति, अपरतः स्थानीयनिर्माणविषये अमेरिकादेशस्य चिन्ता अपि प्रेरितवती , एवं अस्य विधेयकस्य प्रवर्तनं प्रवर्धयति।

व्यापारसंरक्षणवादः समस्यायाः समाधानं न भवति। न केवलं अन्यदेशानां हितस्य हानिः भविष्यति, अपितु देशस्य अर्थव्यवस्थायां अपि नकारात्मकः प्रभावः भविष्यति। संयुक्तराज्यस्य "सर्व-अमेरिकन-ध्वज-अधिनियमः" उदाहरणरूपेण गृह्यताम् यद्यपि तस्य मूल-अभिप्रायः देशस्य ध्वज-निर्माण-उद्योगस्य समर्थनं भवितुम् अर्हति, तथापि एतेन प्रकारेण आयातव्ययस्य वृद्धिः भवितुम् अर्हति, अन्ततः उपभोक्तृभ्यः अधिकानि मूल्यानि वहितुं शक्यन्ते . तत्सह, अत्यधिकं रक्षणं घरेलु उद्यमानाम् नवीनतायाः प्रेरणाम्, प्रतिस्पर्धां च न्यूनीकर्तुं शक्नोति, यत् दीर्घकालं यावत् उद्योगस्य विकासाय अनुकूलं न भवति

चीनस्य विनिर्माण-उद्योगेन एतादृशानां व्यापार-बाधानां सम्मुखे दृढं लचीलतां अनुकूलतां च प्रदर्शितवती अस्ति । चीनीयकम्पनयः उत्पादनप्रक्रियाणां प्रबन्धनपद्धतीनां च अनुकूलनं कृत्वा उत्पादस्य गुणवत्तायां तकनीकीस्तरस्य च सुधारं, व्ययस्य न्यूनीकरणं, दक्षतायां च सुधारं कुर्वन्ति तस्मिन् एव काले अस्माभिः अन्येषां विपणानाम् अन्वेषणं सक्रियरूपेण करणीयम्, एकस्मिन् विपण्ये निर्भरतां न्यूनीकर्तव्या, व्यापारजोखिमान् न्यूनीकर्तव्यम् च ।

वैश्वीकरणयुगे विभिन्नदेशानां अर्थव्यवस्थाः परस्परनिर्भराः सन्ति । साधारणविकासस्य प्राप्त्यर्थं विजय-विजय-सहकार्यं सम्यक् मार्गः अस्ति। अमेरिकादेशस्य व्यापारसंरक्षणवादी व्यवहारः न केवलं मुक्तव्यापारस्य सिद्धान्तस्य उल्लङ्घनं करोति, अपितु अन्तर्राष्ट्रीयव्यापारव्यवस्थायाः अपि क्षतिं करोति । अन्तर्राष्ट्रीयसमुदायेन व्यापारसंरक्षणवादस्य विरोधाय मिलित्वा कार्यं कर्तव्यं तथा च निष्पक्षस्य, न्यायपूर्णस्य, मुक्तस्य च अन्तर्राष्ट्रीयव्यापारवातावरणस्य स्थापनायाः प्रवर्धनं कर्तव्यम्।

संक्षेपेण "सर्व-अमेरिकन-ध्वज-अधिनियमस्य" पारितत्वेन अमेरिकी-व्यापारे चीनीय-निर्माणस्य भूमिका च अस्मान् अन्तर्राष्ट्रीय-व्यापार-प्रतिमानस्य आर्थिक-क्रीडाणां च अवलोकनार्थं एकं खिडकं प्रददाति |. अस्माभिः तस्मात् पाठं गृहीत्वा वैश्विक-अर्थव्यवस्थायाः विकासं स्वस्थतर-सन्तुलित-दिशि प्रवर्धनीयम् |