समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनीय इत्रं तथा एक्स्प्रेस् परिवहनम् : उद्योगपरिवर्तने परस्परं सम्बद्धता च चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् एव काले द्रुतपरिवहन-उद्योगे अपि गहनाः परिवर्तनाः भवन्ति । यद्यपि उपरि गन्धस्य, द्रुतयानस्य च परस्परं किमपि सम्बन्धः नास्ति इव दृश्यते तथापि वस्तुतः तयोः मध्ये अविच्छिन्नः सम्बन्धः अस्ति
उत्पादनप्रक्रियायाः दृष्ट्या इत्रस्य कच्चामालस्य शीघ्रपरिवहनद्वारा कारखाने आगन्तुं आवश्यकं भवति, येन उत्पादनस्य समयसापेक्षता, कच्चामालस्य ताजगी च सुनिश्चिता भवति यथा, चीनदेशस्य इत्रनिर्मातृभ्यः विशिष्टमूलस्थानात् शीघ्रमेव कतिपयानां बहुमूल्यानां मसालानां परिवहनस्य आवश्यकता वर्तते ।
विक्रयप्रक्रियायां ई-वाणिज्यमञ्चानां उदयेन इत्रविक्रयमार्गेषु अधिकविविधता अभवत् । उपभोक्तारः इत्रं ऑनलाइन क्रीतवान् ततः परं ते कुशल-एक्स्प्रेस्-वितरण-सेवासु अवलम्ब्य स्वस्य प्रियं उत्पादं शीघ्रं प्राप्तुं शक्नुवन्ति । एतेन न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवः सुधरति, अपितु द्रुतपरिवहनस्य गतिः सेवागुणवत्ता च अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति ।
तदतिरिक्तं चीनीय इत्रकम्पनीनां विकासेन द्रुतपरिवहनस्य पैकेजिंग्, वितरणम् इत्यादिषु पक्षेषु अपि नवीनताः अभवन् परिवहनकाले इत्रस्य क्षतितः रक्षणार्थं एक्स्प्रेस् कम्पनीभिः विशेषपैकेजिंग् सामग्रीः प्रौद्योगिकी च विकसिताः सन्ति । तस्मिन् एव काले वितरणार्थं इत्रकम्पनीनां विशेषापेक्षाणां पूर्तये, यथा निर्धारितवितरणं, शीतशृङ्खलावितरणं इत्यादयः, एक्स्प्रेस्कम्पनयः स्वसेवाप्रतिमानानाम् अनुकूलनं निरन्तरं कुर्वन्ति
न केवलं, यथा यथा चीनस्य इत्रविपणनं क्रमेण अन्तर्राष्ट्रीयीकरणं भवति तथा तथा सीमापारं द्रुतपरिवहनस्य माङ्गलिका अपि वर्धमाना अस्ति। इत्रकम्पनीनां स्वस्य उत्पादानाम् विक्रयणं सम्पूर्णविश्वस्य आवश्यकता वर्तते, तथा च द्रुतपरिवहनस्य अन्तर्राष्ट्रीयजालं सीमाशुल्कनिष्कासनक्षमता च प्रमुखकारकाणि अभवन्
परन्तु द्वयोः परस्परप्रवर्धनस्य विकासस्य च प्रक्रियायां तयोः अपि केचन आव्हानाः सन्ति । यथा, द्रुत-शिपिङ्ग-व्ययस्य उतार-चढावः इत्र-कम्पन्योः लाभं प्रभावितं कर्तुं शक्नोति । विशेषतः यदा तैलस्य मूल्यं वर्धते, श्रमव्ययस्य वृद्धिः च भवति तदा द्रुतपरिवहनव्ययस्य वृद्ध्या इत्रकम्पनीनां लाभान्तरं निपीडयितुं शक्यते
तदतिरिक्तं पर्यावरणस्य दबावेन इत्रस्य, एक्स्प्रेस्-शिपिङ्ग-उद्योगेषु अपि प्रभावः अभवत् । इत्रस्य उत्पादनं, पैकेजिंग् च किञ्चित् पर्यावरणप्रदूषणं जनयितुं शक्नोति, द्रुतपरिवहनकाले कार्बन उत्सर्जनम् अपि सामाजिकस्य ध्यानस्य केन्द्रं जातम् एतासां समस्यानां निवारणाय इत्रकम्पनीनां, एक्स्प्रेस् परिवहनकम्पनीनां च संयुक्तरूपेण स्थायिविकासस्य मार्गस्य अन्वेषणस्य आवश्यकता वर्तते ।
सामान्यतया चीनस्य इत्रविपण्यस्य विकासः द्रुतपरिवहन-उद्योगेन सह निकटतया सम्बद्धः अस्ति । द्वौ परस्परनिर्भरौ स्तः, परस्परं प्रचारं च कुर्वतः, विपण्यपरिवर्तनस्य, आव्हानानां च संयुक्तरूपेण प्रतिक्रियां ददति, आर्थिकसमृद्धौ च योगदानं ददति ।