समाचारं
समाचारं
Home> उद्योग समाचार> एयर एक्सप्रेस तथा चीन संचार निर्माण कम्पनी विकास के चौराहे
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बृहत्-परिमाणस्य आधारभूत-संरचना-निर्माण-उद्यमस्य रूपेण चीन-सञ्चार-निर्माण-कम्पनी-लिमिटेड्-इत्यनेन वर्षस्य प्रथमार्धे नवहस्ताक्षरित-अनुबन्धेषु निरन्तरं वृद्धिः दृष्टा, यत् ९६०.८ अरबं यावत् अभवत्, तस्य अनुसंधान-विकास-निवेशः च चतुर्णां वर्षाणां कृते क्रमशः २० अरब-अधिकः अभवत् एषा उपलब्धिः कुशलस्य रसदस्य परिवहनस्य च समर्थनात् अविभाज्यम् अस्ति । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् सीसीसीसी इत्यस्य परियोजनानिर्माणस्य कृते प्रमुखसामग्रीवितरणस्य गारण्टीं प्रदाति यस्य द्रुतगतिना समयसापेक्षलक्षणैः सह। यथा, केषुचित् तात्कालिक-इञ्जिनीयरिङ्ग-परियोजनासु, परियोजनायाः प्रगतिः विलम्बः न भवति इति सुनिश्चित्य एयर-एक्स्प्रेस्-माध्यमेन निर्माणस्थले शीघ्रं आवश्यकानि विशेषसामग्रीणि वा सटीक-उपकरणं वा वितरितुं आवश्यकं भवेत्
तस्मिन् एव काले चीनसञ्चारनिर्माणस्य व्यापारविस्तारेण एयरएक्स्प्रेस् उद्योगस्य कृते अपि नूतनाः माङ्गल्याः सृज्यन्ते । यथा यथा सीसीसीसी देशे विदेशे च अधिकबृहत्परिमाणे परिवहनमूलसंरचनापरियोजनासु भागं गृह्णाति तथा तथा कर्मचारिणां दस्तावेजानां च तीव्रप्रवाहः महत्त्वपूर्णः अभवत्। एयर एक्स्प्रेस् एतां माङ्गं पूरयितुं शक्नोति, परियोजनायाः सुचारु उन्नतिं कर्तुं च दृढं समर्थनं दातुं शक्नोति।
तदतिरिक्तं सीसीसीसी इत्यस्य परिचालन-आयवृद्धिः, बाजार-प्रतिस्पर्धायां सुधारः च समग्र-सक्रिय-आर्थिक-वातावरणं, आधारभूत-निर्माणस्य निरन्तर-माङ्गं च प्रतिबिम्बयति एषा आर्थिकसमृद्धिः एयरएक्स्प्रेस्-उद्योगाय व्यापकं विपण्यस्थानं, विकासस्य अवसरान् च आनयत् ।
अधिकस्थूलदृष्ट्या चीनसञ्चारनिर्माणसमूहस्य विकासरणनीत्याः विपण्यविन्यासस्य च एयरएक्सप्रेस्-उद्योगस्य विकासदिशि निश्चिता मार्गदर्शकभूमिका अपि अस्ति क्षेत्रीय आर्थिक एकीकरणस्य प्रवर्धनस्य तथा घरेलु-अन्तर्राष्ट्रीय-संपर्कस्य सुदृढीकरणे सीसीसीसी-प्रयत्नाः एयर-एक्सप्रेस्-उद्योगे संजाल-अनुकूलनस्य सेवा-उन्नयनस्य च महत्त्वपूर्णं सन्दर्भं प्रदत्तवन्तः
संक्षेपेण, वायु-एक्सप्रेस्-उद्योगः, चीन-सञ्चार-निर्माणं च परस्पर-प्रवर्धनस्य, साधारण-विकासस्य च प्रक्रियायां चीनस्य अर्थव्यवस्थायाः निरन्तर-वृद्धौ आधुनिकीकरणे च सकारात्मकं योगदानं दत्तवन्तः |.