समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा चीनस्य लघुमध्यम उद्यमसेवासंजालस्य समन्वितः विकासः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् उच्चदक्षतायाः वेगस्य च सह उद्यमानाम् मालवाहनपरिवहनस्य दृढसमर्थनं प्रदाति विशेषतः प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां कृते एयर-एक्स्प्रेस्-इत्येतत् सुनिश्चितं कर्तुं शक्यते यत् तेषां उच्चमूल्यं, समय-संवेदनशीलं उत्पादं तेषां गन्तव्यस्थानेषु शीघ्रं वितरितं भवति, विपण्य-माङ्गं पूरयति, उद्यमस्य प्रतिस्पर्धां च वर्धयति
चीन-लघु-मध्यम-उद्यम-सेवा-जालस्य प्रारम्भः बहुसंख्यक-लघु-मध्यम-उद्यमानां कृते व्यापकं सेवा-मञ्चं प्रदाति अस्मिन् मञ्चे कम्पनयः नीतिसूचनाः, वित्तीयसमर्थनं, प्रौद्योगिकीनवाचारं, अन्यसेवाः च प्राप्तुं शक्नुवन्ति । प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां कृते एतत् अधिकं शक्तिशाली अस्ति ।
परन्तु एयरएक्स्प्रेस् उद्योगे अपि काश्चन समस्याः सन्ति । यथा, उच्चयानव्ययः लघुमध्यम-उद्यमानां कार्याणि किञ्चित् दबावं जनयितुं शक्नोति । तत्सह सेवागुणवत्तायाः स्थिरता अपि प्रमुखं कारकम् अस्ति ।
चीनस्य लघुमध्यम-उद्यमसेवाजालस्य उद्भवेन एतासां समस्यानां समाधानस्य सम्भावना प्राप्यते । अस्य मञ्चस्य माध्यमेन लघुमध्यम-उद्यमानि अधिकानि प्राधान्ययुक्तानि रसदनीतिः प्राप्तुं शक्नुवन्ति तथा च एयरएक्स्प्रेस् परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । तस्मिन् एव काले सेवाजालम् उद्यमानाम् परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् रसदपरामर्शं अनुकूलनसमाधानं च प्रदातुं शक्नोति
तदतिरिक्तं वायु-एक्सप्रेस्-उद्योगस्य विकासः प्रौद्योगिकी-कम्पनीनां नवीनतायाः निकटतया सम्बद्धः अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा एयर एक्स्प्रेस् कम्पनयः अपि निरन्तरं नूतनानां प्रौद्योगिकीनां परिचयं कुर्वन्ति, यथा इन्टरनेट् आफ् थिङ्ग्स्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनि, येन रसदस्य बुद्धिस्तरस्य उन्नयनं भवति
चीनदेशे उद्यम-अनुकूल-नीतीनां निरन्तर-प्रवर्तनेन एयर-एक्स्प्रेस्-उद्योगस्य, लघु-मध्यम-उद्यमानां च विकासाय उत्तमं वातावरणं निर्मितम् अस्ति कम्पनीभ्यः अनुसन्धानविकासयोः निवेशं वर्धयितुं, प्रौद्योगिकीनवाचारं प्रवर्धयितुं, उद्योगस्य समग्रप्रतिस्पर्धासु सुधारं कर्तुं च सर्वकारेण प्रासंगिकनीतयः प्रवर्तन्ते
संक्षेपेण, वायु-एक्सप्रेस्-उद्योगस्य समन्वितः विकासः चीनस्य लघु-मध्यम-उद्यम-सेवा-जालस्य च चीनस्य लघु-मध्यम-आकारस्य उद्यमानाम्, विशेषतः प्रौद्योगिकी-आधारित-उद्यमानां कृते अधिक-विकास-अवकाशान् आनयिष्यति, चीनस्य अर्थव्यवस्थायाः निरन्तर-वृद्धिं च प्रवर्धयिष्यति |.