समाचारं
समाचारं
Home> Industry News> अमेरिका-चीन-विनिर्माणयोः विवादः तस्य पृष्ठतः नवीन-रसद-प्रवृत्तयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणे अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदानप्रदानेन रसद-उद्योगः आर्थिकविकासाय महत्त्वपूर्णः समर्थनः अभवत् । रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् इत्यस्य वैश्विक अर्थव्यवस्थायां अधिकाधिकं महत्त्वपूर्णः प्रभावः भवति । परन्तु यदा वयं अमेरिका-देशस्य चीन-देशस्य च निर्माणस्य सम्बन्धे ध्यानं दद्मः तदा वयं पश्यामः यत् अनेके जटिलाः कारकाः सन्ति ।
“मेड इन चाइना” इति विषये अमेरिकी-सर्वकारस्य दृष्टिकोणं कदाचित् कठिनं कदाचित् शिथिलं च भवति । यथा, कतिपयेषु वस्तुक्षेत्रेषु अमेरिकादेशः चीनीयनिर्माणस्य उपरि स्वस्य आश्रयं न्यूनीकर्तुं प्रयतते, व्यापारप्रतिबन्धानां श्रृङ्खलां च स्वीकृतवान् एतेन न केवलं चीन-अमेरिका-देशयोः व्यापारः प्रभावितः भवति, अपितु वैश्विक-आपूर्ति-शृङ्खलायां अपि प्रभावः भवति । अस्याः पृष्ठभूमितः एयरएक्स्प्रेस्-उद्योगः अनिवार्यतया प्रभावितः अस्ति ।
एयरएक्स्प्रेस् कम्पनीनां कृते व्यापारनीतिषु परिवर्तनस्य अर्थः परिवहनव्यापारस्य समायोजनं भवति । पूर्वं चीन-अमेरिकादेशेभ्यः गन्तुं गन्तुं च द्रुत-वाहनानां संख्या व्यापार-घर्षणकारणात् न्यूनीभवितुं शक्नोति, परिवहनमार्गाणां, व्ययस्य च पुनः योजनां कर्तुं आवश्यकता भविष्यति तस्मिन् एव काले यथा यथा चीनीयनिर्मितवस्तूनाम् अमेरिकीविपण्यस्य माङ्गल्यं परिवर्तते तथा तथा वायुद्रुतमालस्य प्रकाराः प्रवाहः च तदनुसारं परिवर्तते ।
तदतिरिक्तं उपभोक्तृणां मनोवृत्तीनां व्यवहारानां च वायु-एक्सप्रेस्-वितरणस्य परोक्ष-प्रभावः अपि भवति । अमेरिकादेशे केचन उपभोक्तारः राजनैतिककारणात् चीनदेशनिर्मितवस्तूनाम् प्रतिरोधं कृत्वा क्रयणं न्यूनीकर्तुं शक्नुवन्ति । एतेन सम्बन्धितवस्तूनाम् एक्स्प्रेस् डिलिवरी माङ्गल्याः न्यूनता भविष्यति तथा च एयर एक्सप्रेस् कम्पनीनां कार्याणि दबावः भविष्यति। परन्तु केचन उपभोक्तारः मालस्य व्यय-प्रभावशीलतायां अधिकं ध्यानं ददति तथापि चीनदेशे निर्मितानाम् उत्पादानाम् चयनं करिष्यन्ति, यत् क्रमेण एयर-एक्स्प्रेस्-व्यापारस्य कृते निश्चितं समर्थनं प्रदाति
अधिकस्थूलदृष्ट्या वैश्विक-आर्थिक-परिदृश्ये परिवर्तनं वायु-एक्सप्रेस्-उद्योगं अपि प्रभावितं कुर्वन् अस्ति । उदयमानानाम् अर्थव्यवस्थानां उदयेन सह अन्तर्राष्ट्रीयव्यापारस्य केन्द्रं क्रमेण स्थानान्तरितम् अस्ति । एशिया, आफ्रिका इत्यादिषु क्षेत्रेषु विपण्यमागधा निरन्तरं वर्धते, एयरएक्सप्रेस् कम्पनीभिः अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं समये एव स्वरणनीतयः समायोजयितुं नूतनव्यापारक्षेत्रेषु विस्तारं कर्तुं च आवश्यकता वर्तते
तकनीकीस्तरस्य एयरएक्स्प्रेस् उद्योगः अपि निरन्तरं नवीनतां विकासं च कुर्वन् अस्ति । ड्रोनवितरणं, स्मार्टरसदं च इत्यादीनां नवीनप्रौद्योगिकीनां प्रयोगेन परिवहनदक्षतायां सेवागुणवत्तायां च सुधारस्य सम्भावना प्राप्यते । परन्तु एतेषां प्रौद्योगिकीनां प्रचारः, अनुप्रयोगः च अनेकानां आव्हानानां सामनां करोति, यथा नियामकप्रतिबन्धाः, सुरक्षाजोखिमाः इत्यादयः ।
सारांशेन वक्तुं शक्यते यत् अमेरिका-देशस्य चीन-देशस्य च निर्माणस्य जटिलसम्बन्धस्य वायु-एक्स्प्रेस्-उद्योगे बहुपक्षीयः प्रभावः अभवत् । एयर एक्स्प्रेस् कम्पनीभिः अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकं भवति तथा च विभिन्नानां अनिश्चिततानां सामना कर्तुं स्वव्यापाररणनीतिषु लचीलेन समायोजनं करणीयम्। तत्सह, अस्माभिः प्रचण्डविपण्यप्रतिस्पर्धायां अजेयरूपेण स्थातुं अस्माकं सेवाक्षमतासु निरन्तरं नवीनतां सुधारयितुम् अपि आवश्यकम्।