समाचारं
समाचारं
Home> Industry News> "चिपप्रतिबन्धानां अन्तर्गतं परिवहनपरिवर्तनं तथा एयर एक्स्प्रेस् इत्यस्य सम्भाव्यभूमिका"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारे औद्योगिकप्रदायशृङ्खलासु च एयरएक्स्प्रेस् इत्यस्य कार्यक्षमतायाः वेगस्य च कारणेन सर्वदा महत्त्वपूर्णः परिवहनविधिः अस्ति । चिप्-उद्योगस्य समक्षं प्रतिबन्धानां सन्दर्भे एयर-एक्स्प्रेस्-इत्यस्य भूमिका अधिका अपि प्रमुखा अभवत् । एकतः चिप्स्-इत्यस्य तत्कालीन-आवश्यकता-युक्तानां कम्पनीनां कृते एयर-एक्स्प्रेस्-इत्येतत् शीघ्रमेव तेषां आवश्यकताः पूर्तयितुं शक्नोति, आपूर्ति-व्यत्ययेन भवति हानिः न्यूनीकर्तुं च शक्नोति ।
यथा, केचन उच्चप्रौद्योगिकीयुक्ताः कम्पनयः उत्पादनप्रक्रियायां सहसा चिप्स्-अभावं प्राप्नुवन्ति यदि तेषां परिवहनं पारम्परिक-नौकायान-आदि-विधिभिः क्रियते तर्हि उत्पादन-रेखा दीर्घकालं यावत् स्थगितवती भवितुम् अर्हति, येन महती आर्थिकहानिः भवितुम् अर्हति एयर एक्स्प्रेस् अल्पतमसमये अत्यन्तं आवश्यकानि चिप्स् वितरितुं शक्नोति, येन उत्पादनस्य निरन्तरता सुनिश्चिता भवति ।
अपरपक्षे एयर एक्स्प्रेस् चिप् निर्मातृभ्यः कच्चामालं घटकं च समये एव प्राप्तुं साहाय्यं करोति । चिप्-निर्माणप्रक्रिया जटिला भवति, तत्र विविधाः उच्च-सटीक-कच्चामालाः, घटकाः च आवश्यकाः भवन्ति
तत्सह, एयर एक्स्प्रेस् इत्यस्य कुशलसेवा सम्पूर्णस्य चिप् उद्योगस्य आपूर्तिशृङ्खलायाः लचीलतां अनुकूलतां च सुधारयितुं शक्नोति । नीतिपरिवर्तनस्य, विपण्यस्य उतार-चढावस्य, अन्येषां अनिश्चितकारकाणां च सम्मुखे वयं मालस्य समये प्रवाहं सुनिश्चित्य अस्माकं परिवहनयोजनानां शीघ्रं समायोजनं कर्तुं शक्नुमः
परन्तु एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति चेदपि तस्य सामना केचन आव्हानाः अपि सन्ति । प्रथमं व्ययः । विमानयानं स्वयं महत् अस्ति ।
द्वितीयं, एयर एक्सप्रेस् परिवहनक्षमता सीमितम् अस्ति । यदा सहसा माङ्गलिका महती वर्धते तदा जहाजवाहनक्षमतायाः अभावः भवितुम् अर्हति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति ।
तदतिरिक्तं अन्तर्राष्ट्रीयनीतिविनियमयोः परिवर्तनस्य प्रभावः एयरएक्स्प्रेस्-शिपमेण्ट्-परिवहनस्य उपरि अपि भवितुम् अर्हति । यथा, केचन देशाः एयरएक्स्प्रेस्-शिपमेण्ट्-मध्ये चिप्-सम्बद्धानां वस्तूनाम् पर्यवेक्षणं समीक्षां च सुदृढं कर्तुं शक्नुवन्ति, येन परिवहनस्य जटिलता अनिश्चितता च वर्धते
एतासां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः स्वसेवानां, परिचालनप्रतिमानानाञ्च निरन्तरं अनुकूलनं करणीयम् । एकतः प्रौद्योगिकी-नवीनीकरणेन, प्रबन्धन-अनुकूलनेन च व्ययस्य न्यूनीकरणं करोति, परिवहन-दक्षतायां च सुधारं करोति । अपरपक्षे वयं सर्वैः पक्षैः सह सहकार्यं सुदृढं करिष्यामः, परिवहनसम्पदां विस्तारं करिष्यामः, आपत्कालीनप्रतिक्रियायाः क्षमतां च वर्धयिष्यामः |.
दीर्घकालं यावत् विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः वैश्विक-अर्थव्यवस्थायाः विकासेन च चिप्-उद्योगः अद्यापि महत्त्वपूर्णं स्थानं निर्वाहयिष्यति, एयर-एक्स्प्रेस्-इत्यस्य भूमिका च अधिकाधिकं महत्त्वपूर्णा भविष्यति वयं अपेक्षामहे यत् एयर एक्स्प्रेस् कम्पनयः विपण्यपरिवर्तनस्य अनुकूलतां निरन्तरं कुर्वन्ति तथा च चिप् उद्योगस्य विकासाय दृढतरं समर्थनं प्रदास्यन्ति।