सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> सार्वजनिकनिधिशुल्ककमीकरणस्य पृष्ठतः नवीनः उद्योगपारिस्थितिकी तथा सम्भाव्य अवसराः

सार्वजनिकनिधिशुल्ककमीकरणस्य पृष्ठतः नवीनः उद्योगपारिस्थितिकी तथा सम्भाव्य अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगे स्पर्धा अधिकाधिकं तीव्रा अभवत्, निवेशकान् आकर्षयितुं विभिन्नसंस्थाभिः शुल्कं न्यूनीकृतम् । एकतः एतेन निवेशकानां कृते लाभः भवति, परन्तु अपरतः निधिकम्पनीनां लाभप्रतिरूपे अपि आव्हानानि भवन्ति । शुल्कं न्यूनीकर्तुं लाभप्रदतां निर्वाहयितुम् निधिकम्पनीभ्यः परिचालनव्ययस्य अनुकूलनं, निवेशप्रबन्धनस्तरस्य सुधारः, उत्पादस्य डिजाइनं सेवाप्रतिरूपं च नवीनीकरणं कर्तव्यं भवति

वित्तीयबाजारसंरचनायाः दृष्ट्या शुल्ककमीकरणप्रवृत्तिः विपण्यस्य वर्धमानपरिपक्वतां मानकीकरणं च प्रतिबिम्बयति । निवेशकाः निवेशप्रतिफलनस्य आवश्यकतासु अधिकं तर्कसंगताः अभवन् ते केवलं शुल्कस्य स्तरं प्रति अधिकं ध्यानं न ददति, अपितु कोषस्य दीर्घकालीनप्रदर्शने जोखिमप्रबन्धनक्षमतायां च अधिकं ध्यानं ददति। एतेन निधिकम्पनयः निवेशसंशोधनदलानां निर्माणे अधिकं ध्यानं दातुं प्रेरिताः सन्ति तथा च स्वउत्पादानाम् प्रतिस्पर्धां वर्धयितुं निवेशरणनीतयः अनुकूलनं कुर्वन्ति।

परन्तु शुल्कनिवृत्तिः सर्वासु समस्यासु समाधानार्थं रामबाणं न भवति । न्यूनव्याजदराणां अनुसरणं कुर्वन् निवेशकानां सम्भाव्यजोखिमानां विषये अपि सजगता आवश्यकी भवति । यथा, केचन निधिकम्पनयः व्ययस्य न्यूनीकरणार्थं सेवागुणवत्तायां कटौतीं कर्तुं शक्नुवन्ति, अथवा उच्चप्रतिफलस्य अनुसरणार्थं अत्यधिकजोखिमपूर्णनिवेशनिर्णयाः गृह्णन्ति । अतः निवेशकानां निधिचयनकाले अद्यापि विविधकारकाणां विचारः करणीयः, केवलं न्यूनव्याजदरेण आकृष्टाः न भवितुम् अर्हन्ति ।

तत्सह, सार्वजनिकनिधि-उद्योगे बाह्य-वातावरणस्य प्रभावं वयं उपेक्षितुं न शक्नुमः | स्थूल-आर्थिक-स्थितौ परिवर्तनं, नीतीनां नियमानाञ्च समायोजनं, वित्तीय-प्रौद्योगिक्याः विकासः च सर्वे उद्योगस्य विकास-दिशां किञ्चित्पर्यन्तं प्रभावितयन्ति वर्तमान जटिले नित्यं परिवर्तमानस्य च विपण्यवातावरणे सार्वजनिकनिधि-उद्योगस्य निरन्तरं नूतनानां चुनौतीनां अनुकूलतां प्राप्तुं, अवसरान् गृहीतुं, स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।

वयं मूलतः चर्चां कृतवन्तः विषये पुनः गत्वा, यद्यपि सार्वजनिकनिधिशुल्कस्य न्यूनीकरणं एयर-एक्सप्रेस्-सम्बद्धं प्रत्यक्षतया न प्रतीयते, तथापि अधिक-स्थूल-दृष्ट्या, ते सर्वे नित्यं परिवर्तमान-विपण्ये नवीनतां, सफलतां च अन्वेष्टुं उद्योगस्य प्रयत्नाः प्रतिबिम्बयन्ति | पर्यावरणम्‌। ।

वायु-द्रुत-वितरणस्य क्षेत्रे ई-वाणिज्य-उद्योगस्य प्रबल-विकासेन सह द्रुत-वितरण-वेगस्य, सेवा-गुणवत्तायाः च आवश्यकताः निरन्तरं वर्धन्ते विपण्यमागधां पूरयितुं एयरएक्सप्रेस् कम्पनीभिः परिवहनदक्षतां सेवास्तरं च सुधारयितुम् निवेशः वर्धितः अस्ति । एतत् यथा सार्वजनिकनिधि-उद्योगः शुल्कं न्यूनीकृत्य स्वस्य प्रतिस्पर्धां वर्धयति इति सदृशम् अस्ति ।

एयर एक्सप्रेस् कम्पनीनां मार्गजालस्य निरन्तरं अनुकूलनं, उड्डयनस्य आवृत्तिः वर्धयितुं, द्रुततरं सटीकतरं च सेवां प्रदातुं रसदसूचनानिर्माणं सुदृढं कर्तुं च आवश्यकता वर्तते तस्मिन् एव काले तेषां सम्मुखीभवति वर्धमानव्ययस्य, भयंकरः विपण्यस्पर्धा इत्यादीनां आव्हानानां सामना भवति । प्रतियोगितायां विशिष्टतां प्राप्तुं कम्पनीनां व्यावसायिकप्रतिमानानाम् निरन्तरं नवीनीकरणं, व्यापारक्षेत्राणां विस्तारः, व्यापकसेवाक्षमतासु सुधारः च आवश्यकाः सन्ति

सार्वजनिकनिधि-उद्योगस्य इव वायु-एक्सप्रेस्-उद्योगस्य विकासः अपि स्थूल-आर्थिक-वातावरणं, नीतयः, विनियमाः, प्रौद्योगिकी-नवीनता इत्यादिभिः विविधैः कारकैः प्रभावितः भवति यथा, अन्तर्राष्ट्रीयव्यापारस्थितौ परिवर्तनं वायुमालस्य माङ्गं प्रभावितं कर्तुं शक्नोति, तथा च पर्यावरणसंरक्षणनीतीनां कठोरीकरणेन कम्पनीः अधिकपर्यावरणानुकूलपरिवहनपद्धतीः, पैकेजिंगसामग्री च स्वीकर्तुं प्रेरिताः भवेयुः कृत्रिमबुद्धेः, बृहत्दत्तांशस्य, अन्यप्रौद्योगिकीनां च अनुप्रयोगः अस्ति उद्योगे नूतनानि विकासानि आनयत्।

संक्षेपेण, सार्वजनिकनिधि-उद्योगे शुल्क-कमीकरणं वा वायु-एक्सप्रेस्-उद्योगस्य अभिनव-विकासः वा, ते सर्वे विपण्य-प्रतिस्पर्धायाः, कालस्य परिवर्तनस्य च निरन्तर-अन्वेषणस्य, उन्नतेः च अभिव्यक्तिः सन्ति तेषां सर्वेषां कृते स्थायिविकासं दीर्घकालीनमूल्यनिर्माणं च प्राप्तुं विपण्यमागधानुसारं स्वकीयलक्षणानाम् आधारेण उचितविकासरणनीतयः निर्मातुं आवश्यकता वर्तते।