सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "माइक्रोन-याङ्गत्ज़ी-स्मृतियोः मध्ये पेटन्टविवादः तस्य पृष्ठतः आर्थिकसंरचना च"

"माइक्रोन-याङ्ग्त्ज़े-स्मृतियोः मध्ये पेटन्टविवादः तस्य पृष्ठतः आर्थिकसंरचना च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्धचालकविपण्यं प्रौद्योगिकी-नवीनीकरणे सर्वदा अग्रणी अस्ति, उद्योगविशालकायत्वेन माइक्रोन्-संस्था महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु याङ्गत्से स्मृतिस्य उदयेन माइक्रोन् इत्यस्य कृते आव्हानं जातम् । एषः पेटन्टविवादः दुर्घटना न, अपितु पक्षद्वयस्य दीर्घकालीनस्पर्धायाः ज्वालामुखी एव ।

पेटन्टदृष्ट्या अस्मिन् मूलप्रौद्योगिक्याः स्वामित्वं रक्षणं च अन्तर्भवति । याङ्गत्से मेमोरी इत्यनेन माइक्रोन् इत्यस्य उपरि आरोपः कृतः यत् सः ११ पेटन्ट् इत्यस्य उल्लङ्घनं कृतवान्, यत्र विविधाः मेमोरी चिप् उत्पादाः आच्छादिताः, येन याङ्गत्से मेमोरी इत्यस्य प्रौद्योगिकीसंशोधनविकासयोः उपलब्धयः दृढनिश्चयः च प्रदर्शितः तस्मिन् एव काले गतवर्षे याङ्गत्से मेमोरी इत्यनेन अष्टानां पेटन्टानाम् उल्लङ्घनस्य कारणेन माइक्रोन् इत्यस्य विरुद्धं मुकदमा कृतः एषा कार्याश्रृङ्खला दर्शयति यत् याङ्गत्से मेमोरी स्वस्य बौद्धिकसम्पत्त्याः अधिकारेभ्यः महत् महत्त्वं ददाति, रक्षति च।

अस्य विवादस्य पृष्ठतः वैश्विक अर्धचालक-उद्योगे परिवर्तनं प्रतिबिम्बयति । पूर्वं माइक्रोन् इत्यादीनां अन्तर्राष्ट्रीयविशालकायानां प्रौद्योगिक्याः, विपण्यस्य च वर्चस्वं आसीत्, परन्तु अधुना, याङ्गत्से मेमोरी इत्यादीनां चीनीय-अर्धचालक-कम्पनयः क्रमेण उद्भूताः, तेषां तान्त्रिक-शक्तेः, विपण्य-भागस्य च निरन्तरं सुधारं कृतवन्तः अनेन मूलतः तुल्यकालिकरूपेण स्थिरं विपण्यसंरचना कम्पितुं आरब्धा, स्पर्धा च अधिकाधिकं तीव्रा अभवत् ।

इयं स्पर्धा केवलं प्रौद्योगिक्याः पेटन्टस्तरयोः च सीमितं नास्ति, अपितु औद्योगिकशृङ्खलायाः एकीकरणं अनुकूलनं च अन्तर्भवति । अर्धचालक-उद्योगः अत्यन्तं जटिलः औद्योगिकशृङ्खला अस्ति, यत्र डिजाइनः, निर्माणं, पैकेजिंग्, परीक्षणं च अन्ये लिङ्काः सन्ति । अस्मिन् क्रमे कम्पनीभिः विपण्यां पदस्थापनार्थं सर्वेषु पक्षेषु स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः ।

माइक्रोन्-याङ्ग्त्ज़े-स्मृतियोः विवादस्य वैश्विक-अर्धचालक-उद्योगशृङ्खलायां अपि प्रभावः भवति । एकतः तस्य कारणेन आपूर्तिशृङ्खलायाः समायोजनं पुनर्व्यवस्थापनं च भवितुम् अर्हति । यथा, केचन कम्पनयः ये माइक्रोन-उत्पादानाम् उपरि अवलम्बन्ते, ते वैकल्पिक-आपूर्तिकर्तान् अन्वेष्टुं शक्नुवन्ति, येन सम्पूर्णस्य आपूर्ति-शृङ्खलायाः स्थिरतां प्रभावितं भवति । अपरपक्षे एतेन अन्यकम्पनयः अपि प्रौद्योगिकी-नवीनतायां बौद्धिकसम्पत्तिरक्षणं च अधिकं ध्यानं दातुं प्रेरिताः भवन्ति, येन सम्पूर्णस्य उद्योगस्य विकासः प्रवर्धते

अधिकस्थूल-आर्थिकदृष्ट्या उच्च-प्रौद्योगिकी-उद्योगस्य प्रतिनिधित्वेन अर्धचालक-उद्योगस्य विकासः राष्ट्रिय-अर्थव्यवस्थायाः परिवर्तनाय, उन्नयनाय च महत् महत्त्वपूर्णः अस्ति अर्धचालकक्षेत्रे चीनस्य निरन्तरं सफलताः देशस्य औद्योगिकप्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यन्ति तथा च अर्थव्यवस्थायाः पारम्परिकनिर्माणात् उच्चस्तरीयविनिर्माणं नवीनता-प्रेरितविकासं प्रति परिवर्तनं प्रवर्धयिष्यन्ति।

अन्तर्राष्ट्रीय द्रुतवितरणक्षेत्रे प्रत्यागत्य अर्धचालकउत्पादानाम् आयातनिर्यातयोः अन्तर्राष्ट्रीयत्वरितवितरणव्यापारस्य महत्त्वपूर्णः भागः अस्ति माइक्रोन् तथा यांगत्ज़े मेमोरी इत्येतयोः मध्ये पेटन्टविवादः सम्बन्धित-उत्पादानाम् उत्पादनं विक्रयं च प्रभावितं कर्तुं शक्नोति, यत् क्रमेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यावसायिक-मात्रायां परिवहन-मार्गेषु च प्रभावं करिष्यति

यदि पेटन्टविवादस्य कारणेन माइक्रोन् इत्यस्य कतिपयानां उत्पादानाम् उत्पादनविक्रये प्रतिबन्धः भवति तर्हि अन्तर्राष्ट्रीयस्पर्शवितरणस्य तस्य माङ्गल्यं न्यूनीकर्तुं शक्यते । तद्विपरीतम्, यदि याङ्गत्ज़े स्टोरेज पेटन्टविवादे अनुकूलं परिणामं प्राप्तुं शक्नोति तर्हि सः स्वस्य उत्पादानाम् उत्पादनं निर्यातं च वर्धयितुं शक्नोति, तस्मात् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य माङ्गं वर्धयितुं शक्नोति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि एतादृशपरिवर्तनानां सम्मुखे स्वसेवा-रणनीतिषु समये एव समायोजनस्य आवश्यकता वर्तते । यथा, वयं अर्धचालककम्पनीभिः सह सहकार्यं सुदृढं करिष्यामः, परिवहनसमाधानस्य अनुकूलनं करिष्यामः, ग्राहकानाम् आवश्यकतानां पूर्तये परिवहनदक्षतायां सुधारं करिष्यामः च। तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि व्यापार-घर्षण-आदि-कारकाणां कारणेन व्यावसायिक-व्यवधानं न भवेत् इति कृते प्रासंगिकनीति-विनियम-परिवर्तनेषु ध्यानं दातुं आवश्यकम् अस्ति

संक्षेपेण, माइक्रोन्-याङ्ग्त्ज़े-स्मृतियोः मध्ये पेटन्ट-विवादः न केवलं द्वयोः कम्पनीयोः मध्ये स्पर्धा अस्ति, अपितु वैश्विक-अर्धचालक-उद्योग-संरचनायाः समायोजनस्य सूक्ष्म-विश्वः अपि अस्ति एषा घटना न केवलं अर्धचालक-उद्योगे एव गहनं प्रभावं करिष्यति, अपितु औद्योगिकशृङ्खलायाः चालनप्रभावद्वारा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणम् इत्यादीनि सम्बन्धितक्षेत्राणि अपि प्रभावितं करिष्यति |.