समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य मशीनरी-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घस्य यूरोपीयसङ्घस्य च आर्थिकव्यापारसम्बन्धेषु अनुपालनसञ्चालनविचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् आधारशिला अनुपालनसञ्चालनम् अस्ति । अनुपालनहीनव्यापारप्रथानां गम्भीरपरिणामाः भवितुम् अर्हन्ति, येन न केवलं कम्पनीयाः एव प्रतिष्ठां हितं च क्षतिः भविष्यति, अपितु सम्पूर्णस्य उद्योगस्य अन्तर्राष्ट्रीयप्रतिबिम्बं अपि प्रभावितं कर्तुं शक्नोति मशीनरी-इलेक्ट्रॉनिक्स-विषये चीन-वाणिज्यसङ्घस्य कृते, विदेशेषु तैनातीयां सदस्यकम्पनयः स्थानीयकायदानानां, विनियमानाम्, व्यापारनियमानां च अनुपालनं कुर्वन्ति इति सुनिश्चितं करणं उद्योगस्य स्वस्थविकासं निर्वाहयितुम् आवश्यकः उपायः अस्ति
यूरोपीयसङ्घस्य प्रारम्भिकनिर्णयेन विदेशीयसहायताविनियमेन च चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य कम्पनीनां संचालनं अधिकं कठिनं जातम्। एतेषां नियमानाम् आरम्भः यूरोपीयसङ्घस्य स्वस्य उद्योगानां रक्षणस्य कारणेन भवितुम् अर्हति, अथवा अन्तर्राष्ट्रीयव्यापारसन्तुलनस्य विचाराणां कारणेन भवितुम् अर्हति परन्तु स्वस्य मूल-अभिप्रायस्य परवाहं न कृत्वा चीनीय-कम्पनीभिः गम्भीरतापूर्वकं प्रतिक्रियां दातुं, नूतन-नियमानाम्, वातावरणस्य च अनुकूलतायै स्वव्यापार-रणनीतिषु सक्रियरूपेण समायोजनस्य आवश्यकता वर्तते
यदा यूरोपीयसङ्घस्य नियामकप्रतिबन्धानां सम्मुखीभवन्ति तदा चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य कम्पनयः केवलं निष्क्रियप्रतिक्रियां स्वीकुर्वितुं न शक्नुवन्ति। तद्विपरीतम्, परस्परं अवगमनं विश्वासं च वर्धयितुं यूरोपीयसङ्घेन सह संचारं आदानप्रदानं च सुदृढं कर्तुं अस्माभिः उपक्रमः करणीयः। संवादस्य माध्यमेन कम्पनयः स्वव्यापारप्रतिमानं विकासरणनीतिं च उत्तमरीत्या व्याख्यातुं शक्नुवन्ति, दुर्बोधतां पूर्वाग्रहान् च निवारयितुं शक्नुवन्ति, सहकार्यस्य अधिकानि अनुकूलानि परिस्थितयः निर्मातुं च शक्नुवन्ति
तस्मिन् एव काले चीन-वाणिज्यसङ्घः मशीनरी-इलेक्ट्रॉनिक्स-सङ्घः प्रौद्योगिकी-नवीनीकरणं ब्राण्ड्-निर्माणं च सुदृढं कर्तुं सदस्यकम्पनीनां सक्रियरूपेण प्रचारं कर्तुं शक्नोति उत्पादानाम् सेवानां च गुणवत्तायां सुधारं कृत्वा वयं उद्यमानाम् मूलप्रतिस्पर्धां वर्धयितुं बाह्यसहायतायाः उपरि निर्भरतां न्यूनीकर्तुं शक्नुमः। एतेन न केवलं अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् स्वरः वर्धते, अपितु अनुदानप्रकरणैः उत्पद्यमानव्यापारविवादस्य जोखिमः अपि न्यूनीकरिष्यते
तदतिरिक्तं उद्योगस्य आत्म-अनुशासनस्य सुदृढीकरणम् अपि महत्त्वपूर्णम् अस्ति । चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः सदस्यकम्पनीनां व्यावसायिकक्रियाकलापानाम् पर्यवेक्षणाय प्रतिबन्धाय च अधिककठोरान् उद्योगस्य मानदण्डान् मानकान् च निर्मातुम् अर्हति उद्योगस्य समग्रप्रतिबिम्बं प्रतिष्ठां च निर्वाहयितुम् नियमानाम् उल्लङ्घनं कुर्वन्तः कम्पनयः घोरदण्डं दातव्यम् ।
वैश्वीकरणस्य तरङ्गे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन चीन-वाणिज्य-सङ्घस्य यन्त्र-विद्युत्-विज्ञानस्य उद्यमानाम् कृते अपि नूतनाः अवसराः, आव्हानानि च प्रदत्तानि सन्ति द्रुततरं सुलभं च द्रुतवितरणसेवाः कम्पनीभ्यः सीमापारव्यापारं अधिककुशलतया कर्तुं, उत्पादवितरणचक्रं लघु कर्तुं, ग्राहकसन्तुष्टिं च सुधारयितुं च समर्थयन्ति परन्तु तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन केचन सम्भाव्य-जोखिमाः अपि आनयन्ति, यथा मालस्य हानिः, क्षतिः, विलम्बः, अन्याः समस्याः च एतेन उद्यमानाम् एक्स्प्रेस्-वितरण-सेवा-प्रदातृणां चयनं कुर्वन् पूर्णतया मूल्याङ्कनं तुलना च करणीयम्, तथा च प्रतिष्ठित-सेवा-प्रदातृणां चयनं करणीयम् उत्तम भागीदार।
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यां विशिष्टतां प्राप्तुं एक्स्प्रेस् डिलिवरी कम्पनयः नवीनसेवाप्रतिमानं समाधानं च निरन्तरं प्रक्षेपणं कुर्वन्ति । यथा, केचन कम्पनयः ग्राहकानाम् आवश्यकतानुसारं व्यक्तिगतपैकेजिंग्, परिवहनं, वितरणसमाधानं च प्रदातुं अनुकूलितं द्रुतवितरणसेवाः प्रदास्यन्ति चीनस्य यांत्रिक-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घस्य कम्पनीनां कृते एतत् न केवलं सुविधा अस्ति, अपितु व्ययस्य लाभस्य च मध्ये व्यापारः अपि आवश्यकः अस्ति
संक्षेपेण, चीन-वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च उद्यमाः स्वस्य विदेश-विन्यासस्य समये अनुपालन-सञ्चालनस्य महत्त्वं पूर्णतया अवगन्तुं अर्हन्ति, यूरोपीयसङ्घस्य नियामक-चुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति, तत्सहकालं च विकासेन आनयितानां अवसरानां लाभं ग्रहीतुं उत्तमाः भवेयुः | of international express delivery and other industries to continuely improve their competitiveness , स्थायिविकासं प्राप्तुं।