सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य लघुमध्यम-उद्यमसेवाजालस्य उद्घाटनं तथा च उद्यमानाम् लाभाय नूतना स्थितिः

चीनस्य लघुमध्यम-उद्यम-सेवाजालस्य उद्घाटनं, लाभप्रद-उद्यमानां नूतना स्थितिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय-अर्थव्यवस्थायां लघु-मध्यम-उद्यमानां महत्त्वपूर्णं स्थानं वर्तते तथापि तेषां विकासकाले प्रायः बहवः आव्हानाः सन्ति । अपर्याप्तनिधिः, दुर्बलप्रौद्योगिकी, विपण्यविकासे कष्टानि इत्यादीनि समस्यानि लघुमध्यम-उद्यमान् सर्वदा पीडयन्ति चीन-लघु-मध्यम-उद्यम-सेवा-जालस्य प्रारम्भस्य उद्देश्यं एतेषां उद्यमानाम् व्यापकं समर्थनं सेवां च प्रदातुं वर्तते ।

सेवाजालेन लघुमध्यम-उद्यमानां कृते सूचनाविनिमय-मञ्चः निर्मितः, येन ते नीतयः विनियमाः, विपण्यगतिशीलता, उद्योगप्रवृत्तिः च ज्ञातुं शक्नुवन्ति तत्सह, उद्यमानाम् व्यावहारिकसमस्यानां समाधानं कर्तुं प्रतिस्पर्धां वर्धयितुं च सहायतार्थं प्रौद्योगिकी नवीनता, वित्तपोषणऋणं, प्रतिभानियुक्तिः इत्यादीनां सेवानां श्रृङ्खलां अपि प्रदाति

किञ्चित्पर्यन्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन लघु-मध्यम-उद्यमानां कृते सेवा-जालस्य उद्घाटनार्थं अनुकूलाः परिस्थितयः निर्मिताः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कुशल-सञ्चालनेन माल-सूचना-सञ्चारः त्वरितः भवति, येन लघु-मध्यम-आकारस्य उद्यमाः अन्तर्राष्ट्रीय-बाजार-प्रतियोगितायां अधिक-सुलभतया भागं ग्रहीतुं शक्नुवन्ति

अन्तर्राष्ट्रीय द्रुतवितरणेन भौगोलिकदूरता लघु भवति तथा च लघुमध्यम-उद्यमानां उत्पादाः विश्वस्य सर्वेषु भागेषु शीघ्रं प्राप्तुं शक्नुवन्ति एतेन न केवलं कम्पनीयाः विपण्यकवरेजः वर्धते, अपितु ग्राहकानाम् विविधानां आवश्यकतानां पूर्तये कम्पनीयाः प्रतिक्रियावेगः अपि सुधरति । तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य माध्यमेन लघु-मध्यम-आकारस्य उद्यमाः अन्तर्राष्ट्रीय-बाजारस्य नवीनतम-सूचनाः समये एव प्राप्तुं शक्नुवन्ति, येन उत्पाद-अनुसन्धानस्य विकासस्य च, विपण्य-रणनीति-समायोजनस्य च आधारः प्राप्यते

अपरपक्षे लघुमध्यम-उद्यमानां कृते सेवाजालस्य उद्घाटनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय अपि नूतनाः अवसराः प्राप्ताः यथा यथा अधिकाः लघुमध्यम-उद्यमाः सेवाजालद्वारा स्वव्यापारस्य विस्तारं कुर्वन्ति तथा तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य माङ्गल्यं निरन्तरं वर्धते |. एतेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सेवानां अधिकं अनुकूलनं, कार्यक्षमतां सुधारयितुम्, विपण्यमागधां पूरयितुं व्ययस्य न्यूनीकरणाय च प्रेरिताः भविष्यन्ति ।

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य, लघु-मध्यम-उद्यम-सेवा-जालस्य च समन्वितः विकासः सुचारुरूपेण न प्रचलति । वास्तविकसञ्चालने अद्यापि काश्चन समस्याः सन्ति येषां समाधानं करणीयम् । यथा, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन लघु-मध्यम-उद्यमानां कृते पर्याप्तं भारं भवति, ये धनार्थं बद्धाः सन्ति तदतिरिक्तं द्रुतवितरणसेवानां गुणवत्तायां सुरक्षायां च केचन जोखिमाः सन्ति, ये कम्पनीयाः प्रतिष्ठां ग्राहकसन्तुष्टिं च प्रभावितं कर्तुं शक्नुवन्ति

अन्तर्राष्ट्रीय-द्रुत-वितरणस्य तथा लघु-मध्यम-उद्यम-आकारस्य उद्यम-सेवा-जालस्य उत्तम-एकीकरणं प्रवर्तयितुं सर्वकारेण, सम्बन्धित-विभागैः च नीति-मार्गदर्शनं समर्थनं च सुदृढं कर्तव्यम् |. लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीय-द्रुत-वितरणस्य व्ययस्य न्यूनीकरणाय काश्चन प्राधान्य-नीतयः प्रवर्तयितुं शक्यन्ते । तस्मिन् एव काले वयं द्रुतवितरण-उद्योगस्य पर्यवेक्षणं सुदृढं करिष्यामः, मार्केट-आदेशस्य मानकीकरणं करिष्यामः, सेवा-गुणवत्तां सुरक्षां च सुनिश्चितं करिष्यामः |

लघु-मध्यम-उद्यमानां स्वयमेव परिवर्तनस्य अनुकूलतां च सक्रियरूपेण करणीयम्, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सेवा-जालस्य च लाभानाम् पूर्ण-उपयोगः करणीयः |. उत्पादस्य गुणवत्तायां सेवास्तरं च निरन्तरं सुधारयितुम्, ब्राण्डनिर्माणं सुदृढं कर्तुं, विपण्यप्रतिस्पर्धायां च सुधारं कुर्वन्तु। एवं एव वयं घोरविपण्यस्पर्धायां अजेयः भूत्वा स्थायिविकासं प्राप्तुं शक्नुमः।

संक्षेपेण चीनस्य लघुमध्यम-उद्यम-सेवा-जालस्य उद्घाटनेन लघु-मध्यम-उद्यमानां विकासाय नूतना आशा प्राप्ता, यदा तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन तस्य दृढं समर्थनं प्राप्तम् |. द्वयोः समन्वितः विकासः संयुक्तरूपेण चीनस्य अर्थव्यवस्थायाः समृद्धिं प्रगतिं च प्रवर्धयिष्यति।