सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनम्यूचुअल् फाइनेंस एसोसिएशन् तथा सीमापार-रसदस्य गुप्तः कडिः

चीनम्यूचुअल् फाइनेंस एसोसिएशन् तथा सीमापार-रसदयोः मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण सीमापार-रसद-व्यवस्थायां जटिलपरिवहनजालानि प्रक्रियाश्च सन्ति । मालस्य संग्रहणं, परिवहनं, वितरणं च आरभ्य प्रत्येकं पदे सटीकनियोजनं, कुशलनिष्पादनं च आवश्यकं भवति । अस्य पृष्ठतः दत्तांशस्य भूमिका अधिकाधिकं प्रमुखा भवति ।

चीनम्यूचुअल् फाइनेंस एसोसिएशनेन निर्मितः डाटा गोदामः प्रयोगशाला च सीमापार-रसद-कम्पनीनां कृते बृहत्-मात्रायां वित्तीय-आँकडानां विश्लेषणेन प्रसंस्करणेन च सटीकं जोखिम-मूल्यांकनं ऋण-मूल्यांकनं च प्रदातुं शक्नोति एतेन रसदकम्पनयः ग्राहकैः सह कार्यं कुर्वन्तः, भागिनानां चयनं कुर्वन्तः, विपण्यविस्तारं च कुर्वन्तः चतुरतरनिर्णयान् कर्तुं, जोखिमान् न्यूनीकर्तुं, परिचालनदक्षतां सुधारयितुं च समर्थाः भवन्ति

तस्मिन् एव काले अन्तर्जालवित्तस्य विकासेन सीमापारं रसदस्य कृते नूतनाः वित्तपोषणमार्गाः, निधिप्रबन्धनपद्धतयः च आगताः वित्तीयप्रौद्योगिक्याः नवीनतायाः साहाय्येन रसदकम्पनयः अधिकसुलभं वित्तीयसमर्थनं प्राप्तुं, पूंजीप्रवाहस्य अनुकूलनं कर्तुं, प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति ।

अपरपक्षे सीमापार-रसद-उद्योगस्य विकासेन चीन-म्यूचुअल्-वित्त-सङ्घस्य कार्ये अपि निश्चितः प्रतिकूलः प्रभावः अभवत् सीमापार-रसद-व्यापारस्य वृद्ध्या वित्तीयसेवानां माङ्गल्यं अधिकविविधतां व्यक्तिगतं च जातम् । एतेन चीनस्य म्युचुअल् फाइनेंस एसोसिएशन् इत्यस्य निरन्तरं स्वस्य आँकडा-मञ्चस्य सुधारः कृतः, विपण्यस्य नूतनानां आवश्यकतानां पूर्तये स्वस्य आँकडा-विश्लेषण-क्षमतायां सुधारः च कृतः

सामान्यतया चीनस्य परस्परवित्तसङ्घस्य सीमापारस्य रसदस्य च सम्बन्धः सरलः एकदिशाप्रभावः नास्ति, अपितु परस्परप्रवर्धनस्य साधारणविकासस्य च गतिशीलः अन्तरक्रिया अस्ति एषः गुप्तबन्धः भविष्ये अपि महत्त्वपूर्णां भूमिकां निर्वहति, उभयक्षेत्रेषु निरन्तरं प्रगतिम्, नवीनतां च चालयिष्यति ।