सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य साहाय्येन कॉफी-बाजारे लकिन्-स्टारबक्स्-योः युद्धम्"

"अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य साहाय्येन काफी-विपण्ये लकिन्-स्टारबक्स्-योः युद्धम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनीयविपण्ये लक्किन्-स्टारबक्स्-योः मध्ये प्रतिस्पर्धायाः स्थितिः

अन्तिमेषु वर्षेषु चीनदेशस्य विपण्यां लकिन् कॉफी इत्यस्य उदयः दृष्टिगोचरः अभवत्, येन स्वस्य लाभस्य भागं बलिदानं कृत्वा न्यूनमूल्येन रणनीतिः स्वीकृत्य शीघ्रमेव बहूनां उपभोक्तृणां आकर्षणं कृतम् अस्ति तस्य विपरीतम्, स्टारबक्स्, कॉफी-उद्योगे एकः विशालः इति नाम्ना, चीनीय-विपण्ये सदैव उच्च-ब्राण्ड्-जागरूकता, निष्ठावान् उपभोक्तृसमूहः च अस्ति । परन्तु लक्किन् इत्यस्य द्रुतविस्तारः क्रमेण विक्रये स्टारबक्स् इत्यस्मै अतिक्रान्तवान् ।

2. विपण्यभागं प्राप्तुं लाभस्य त्यागस्य लक्किन् इत्यस्य रणनीतिः

लक्किन् अल्पकाले एव एतादृशीम् उच्चविक्रयवृद्धिं प्राप्तुं समर्थः इति कारणं बहुधा लाभस्य त्यागस्य रणनीत्याः कारणम् आसीत् । बृहत्-स्तरीय-छूट-क्रियाकलापानाम्, न्यून-मूल्य-प्रचारस्य च माध्यमेन लक्किन्-संस्थायाः सफलतापूर्वकं उपभोक्तृणां आकर्षणं कृतम् ये अधिक-मूल्य-संवेदनशीलाः सन्ति । यद्यपि एतस्याः रणनीत्याः अल्पकालीनरूपेण लाभेषु निश्चितः प्रभावः भवितुम् अर्हति तथापि दीर्घकालीनरूपेण एषा विशालस्य उपयोक्तृ-आधारस्य निर्माणे, ब्राण्ड्-जागरूकतायाः च निर्माणे साहाय्यं करिष्यति ।

3. कॉफी-उद्योगे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य भूमिका

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य, यस्य कॉफी-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, वस्तुतः लकिन्-स्टारबक्स्-योः स्पर्धायां महत्त्वपूर्णां भूमिकां निर्वहति अन्तर्राष्ट्रीय द्रुतवितरणेन काफीकच्चामालस्य आयाताय कुशलाः सुलभाः च परिवहनसेवाः प्राप्यन्ते । उच्चगुणवत्तायुक्तानि काफीबीनानि उच्चगुणवत्तायुक्तानि काफीनिर्माणस्य कुञ्जी सन्ति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन च काफी-बीजानि अल्पतम-समये मूलस्थानात् चीन-देशे आगच्छन्ति इति सुनिश्चितं कर्तुं शक्यते, येन तेषां ताजगी गुणवत्ता च सुनिश्चिता भवति स्टारबक्स इव ब्राण्ड् कृते यः कॉफीबीन्स् इत्यस्य गुणवत्तायां ध्यानं ददाति, अन्तर्राष्ट्रीयएक्स्प्रेस् इत्यस्य कुशलपरिवहनं तस्य स्थिरं उत्पादस्य गुणवत्तां निर्वाहयितुं साहाय्यं करोति

4. रुक्सिङ्गस्य आपूर्तिशृङ्खलायां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य प्रभावः

लक्किन् इत्यस्य कृते अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणम् अपि तस्य आपूर्ति-शृङ्खलायां अनिवार्य-भूमिकां निर्वहति । लक्किन् इत्यस्य द्रुतविस्तारस्य कृते कच्चामालस्य महती आपूर्तिः आवश्यकी भवति, अन्तर्राष्ट्रीय-द्रुत-वितरणं च तस्य कच्चामालस्य समये पुनः पूरणं सुनिश्चितं कर्तुं शक्नोति । तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-इत्यस्य कुशल-रसद-सेवाः लक्किन्-इत्यस्य इन्वेण्ट्री-व्ययस्य न्यूनीकरणे, पूंजी-कारोबार-दक्षतायां सुधारं कर्तुं च सहायं कुर्वन्ति । आपूर्तिशृङ्खलायाः अनुकूलनं कृत्वा लकिन् लाभस्य त्यागं कृत्वा अपि व्ययस्य उत्तमं नियन्त्रणं कर्तुं शक्नोति तथा च परिचालनस्थिरतायाः निश्चितस्तरं निर्वाहयितुं शक्नोति ।

5. अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य, कॉफी-उद्योगस्य च भविष्यस्य विकासस्य प्रवृत्तिः

यथा यथा उपभोक्तृणां काफीगुणवत्तायाः विविधतायाः च आग्रहः वर्धते तथा तथा काफी-उद्योगे स्पर्धा अधिका भविष्यति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं कॉफी-उद्योगे आपूर्ति-शृङ्खला-दक्षतां उत्पाद-गुणवत्तां च सुधारयितुम् महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति । भविष्ये अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कॉफी-कम्पनीनां मध्ये उद्योगस्य विकासं नवीनतां च संयुक्तरूपेण प्रवर्धयितुं निकटतया सहकार्यं द्रष्टुं शक्नुमः |.

6. अन्येभ्यः उद्योगेभ्यः बोधः

लकिन्-स्टारबक्स्-योः मध्ये स्पर्धा, तस्मिन् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य भूमिका च अन्येषां उद्योगानां कृते बहुमूल्यं प्रेरणाम् अयच्छति । भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे कम्पनीभिः विपणनरणनीतयः निरन्तरं नवीनतां कर्तुं आवश्यकं भवति तथा च स्वप्रतिस्पर्धात्मकतां सुधारयितुम् आपूर्तिशृङ्खलानां अनुकूलनं प्रति ध्यानं दातव्यम्। अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं इत्यादीनां रसद-सेवा-कम्पनीनां अपि विभिन्न-उद्योगानाम् विकास-आवश्यकतानां पूर्तये सेवा-गुणवत्ता-दक्षतायां निरन्तरं सुधारः करणीयः |. संक्षेपेण, लक्किन् कॉफी इत्यस्य विक्रयमात्रा लाभस्य त्यागं कृत्वा स्टारबक्स इत्यस्य विक्रयमात्राम् अतिक्रान्तवती न केवलं कॉफी-विपण्यस्य प्रतिस्पर्धात्मक-परिदृश्ये परिवर्तनं प्रतिबिम्बयति, अपितु तस्मिन् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य महत्त्वपूर्णं प्रभावं अपि प्रदर्शयति अयं प्रकरणः अस्माकं विपण्यप्रतिस्पर्धायाः आपूर्तिशृङ्खलाप्रबन्धनस्य च गहनबोधाय उपयोगी सन्दर्भं प्रदाति।