समाचारं
समाचारं
Home> उद्योग समाचार> "हरित वित्त एवं उभरते सेवा उद्योगों का समन्वित विकास"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एक्स्प्रेस् डिलिवरी सेवा उद्योगं उदाहरणरूपेण गृह्यताम् यद्यपि उपरिष्टात् तस्य हरितवित्तेन सह अल्पः सम्बन्धः दृश्यते तथापि वस्तुतः तयोः मध्ये बहवः सम्भाव्यसम्बन्धाः परस्परप्रभावाः च सन्ति रसद-परिवहन-सम्बद्धे हरित-वित्तस्य अवधारणा द्रुत-वितरण-कम्पनीभ्यः कार्बन-उत्सर्जनस्य न्यूनीकरणाय अधिक-पर्यावरण-अनुकूल-परिवहन-उपकरणानाम्, ऊर्जायाः च उपयोगं कर्तुं प्रोत्साहयितुं शक्नोति उदाहरणार्थं, हरितऋणादिवित्तीयसाधनद्वारा द्रुतवितरणकम्पनयः स्वच्छऊर्जया चालितानां विद्युत्ट्रकानाम् अथवा परिवहनसाधनानाम् क्रयणार्थं वित्तीयसमर्थनं प्राप्तुं शक्नुवन्ति, येन पारम्परिकईंधनवाहनेषु तेषां निर्भरता न्यूनीभवति, तस्मात् निष्कासन उत्सर्जनं न्यूनीकरोति, पर्यावरणसंरक्षणे सकारात्मकं योगदानं च भवति .
तस्मिन् एव काले हरितवित्तं द्रुतवितरणकम्पनीनां मार्गदर्शनं अपि कर्तुं शक्नोति यत् ते गोदामसुविधानां निर्माणे संचालने च ऊर्जासंरक्षणं उत्सर्जननिवृत्तौ च केन्द्रीभवन्ति। ऊर्जा-बचत-गोदाम-उपकरणानाम्, यथा बुद्धिमान् तापमान-नियन्त्रण-प्रणाली, ऊर्जा-बचत-प्रकाश-उपकरणम् इत्यादीनां विकासाय, ऊर्जा-उपभोगं न्यूनीकर्तुं च कोषनिवेशस्य उपयोगः कर्तुं शक्यते अपि च, हरितवित्तं पैकेजिंगसामग्रीणां चयनं उपयोगं च अनुकूलितुं द्रुतवितरणकम्पनीनां प्रचारं अपि कर्तुं शक्नोति । अपघटनीय-पुनःप्रयोगयोग्य-पैकेजिंग-सामग्रीणां विकासे उपयोगे च उद्यमानाम् समर्थनाय हरित-बन्धन-इत्यादीनि वित्तीय-उपकरणं प्रदातुं, डिस्पोजेबल-प्लास्टिक-पैकेजिंगस्य उपयोगं न्यूनीकर्तुं पर्यावरण-प्रदूषणं न्यूनीकर्तुं च।
एक्स्प्रेस् डिलिवरी कम्पनीनां दृष्ट्या हरितवित्तस्य अवधारणायाः सक्रियरूपेण प्रतिक्रिया न केवलं कम्पनीयाः सामाजिकप्रतिबिम्बं सुधारयितुम् सहायकं भविष्यति, अपितु विपण्यप्रतिस्पर्धायां अधिकलाभान् अपि प्राप्स्यति। यथा यथा उपभोक्तृणां पर्यावरणसंरक्षणस्य जागरूकता वर्धते तथा तथा ते पर्यावरणसंरक्षणं स्थायिविकासं च प्रति ध्यानं ददति इति द्रुतसेवाप्रदातृणां चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति। अतः एक्स्प्रेस् डिलिवरी कम्पनयः हरितवित्तसंकल्पनानां परिचयं कृत्वा हरितविकासरणनीतयः कार्यान्वयित्वा अधिकग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति तथा च विपण्यभागं वर्धयितुं शक्नुवन्ति।
तदतिरिक्तं हरितवित्तं द्रुतवितरण-उद्योगे संसाधन-एकीकरणं, इष्टतम-विनियोगं च प्रवर्धयितुं शक्नोति । वित्तीयबाजारस्य संचालनद्वारा, पर्यावरणसंरक्षणे उत्तमं प्रदर्शनं कुर्वन्ति, उद्योगस्य अन्तः योग्यतमानां अस्तित्वं प्रवर्धयन्ति, सम्पूर्णस्य उद्योगस्य संसाधनानाम् उपयोगदक्षतायां स्थायिविकासक्षमतायां च सुधारं कुर्वन्ति, तेषु एक्स्प्रेस् डिलिवरीकम्पनीषु धनं प्रवाहितुं शक्नोति तस्मिन् एव काले हरितवित्तस्य विकासेन एक्स्प्रेस्-वितरण-उद्योगे नूतनाः व्यापार-अवकाशाः, नवीन-प्रतिमानाः च आगताः सन्ति । उदाहरणार्थं, हरित-आपूर्ति-शृङ्खला-वित्तं द्रुत-वितरण-कम्पनीनां तथा अपस्ट्रीम-डाउनस्ट्रीम-साझेदारानाम् कृते अधिक-लचील-कुशल-वित्तीय-सेवाः प्रदातुं शक्नोति, औद्योगिक-शृङ्खलायाः समन्वित-विकासं च प्रवर्धयितुं शक्नोति
सारांशतः हरितवित्तस्य द्रुतवितरणसेवाउद्योगस्य च मध्ये निकटसम्बन्धः परस्परप्रचारः च अस्ति । भविष्ये विकासे द्वयोः मध्ये सहकारिसहकार्यं हरितस्य स्थायित्वं च आर्थिकसामाजिकवातावरणस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति।