समाचारं
समाचारं
Home> Industry News> Tencent News and उद्योगपरिवर्तनानि तथा सार्वजनिकनिधिशुल्कनिवृत्तेः पृष्ठतः विचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सार्वजनिकनिधि-उद्योगे शुल्क-कमीकरणस्य उद्देश्यं अधिकान् निवेशकान् आकर्षयितुं, विपण्य-प्रतिस्पर्धां वर्धयितुं च अस्ति । निवेशकानां कृते अस्य अर्थः अस्ति यत् निवेशव्ययः न्यूनः भवति, निवेशस्य प्रतिफलस्य सम्भावना वर्धते च । परन्तु एषः परिवर्तनः एकान्ते नास्ति ।
यथा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः, यद्यपि तस्य सार्वजनिकनिधि-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः तस्य परिचालन-प्रतिरूपेषु, विपण्य-रणनीतिषु च साम्यम् अस्ति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः ग्राहकानाम् वर्धमानानाम् आवश्यकतानां पूर्तये सेवानां अनुकूलनं, व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नयनं च निरन्तरं कुर्वन् अस्ति । निवेशकान् आकर्षयितुं शुल्कं न्यूनीकर्तुं सार्वजनिकनिधिस्य रणनीत्या सह एतत् ।
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे जटिल-बाजार-वातावरणस्य, घोर-प्रतिस्पर्धायाः च सामना भवति । प्रतियोगितायां विशिष्टतां प्राप्तुं कम्पनीभिः निरन्तरं नवीनतां कर्तुं सेवायाः गुणवत्तायां सुधारं कर्तुं च आवश्यकता वर्तते । यथा, परिवहनमार्गाणां अनुकूलनार्थं, वितरणस्य गतिं सटीकता च सुधारयितुम् उन्नतरसदप्रौद्योगिक्याः उपयोगः भवति । एते प्रयत्नाः न केवलं परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति अपितु ग्राहकसन्तुष्टिं अपि सुधरयन्ति, येन विपण्यभागस्य विस्तारः भवति ।
सार्वजनिकनिधि-उद्योगे शुल्क-दरं न्यूनीकर्तुं प्रतिस्पर्धां वर्धयितुं रणनीतिः अपि अस्ति । सदस्यताशुल्कं न्यूनीकृत्य निधिकम्पनयः अधिकान् निवेशकान् आकर्षयितुं निधिपरिमाणं च वर्धयितुं शक्नुवन्ति । तत्सह, एतेन निधिकम्पनयः अपि उत्तमं निवेशप्रतिफलं प्राप्तुं स्वनिवेशप्रबन्धनक्षमतासु सुधारं कर्तुं प्रेरयति ।
परन्तु शुल्कस्य न्यूनीकरणं एकैकं समाधानं न भवति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते अत्यधिक-व्यय-कमीकरणेन सेवा-गुणवत्ता प्रभाविता भवितुम् अर्हति, ग्राहक-हानिः च भवितुम् अर्हति । तथैव सार्वजनिकनिधिउद्योगे अत्यधिकं न्यूनव्याजदरेण निधिकम्पनीनां लाभप्रदतां प्रभावितं कर्तुं शक्यते, तस्मात् तेषां दीर्घकालीनविकासः प्रभावितः भवति
अतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य सार्वजनिक-निधि-उद्योगस्य च शुल्कस्य न्यूनीकरणस्य सेवा-गुणवत्ता-सुधारस्य च मध्ये सन्तुलनं अन्वेष्टुम् आवश्यकम् अस्ति । एवं एव वयं स्थायिविकासं प्राप्तुं उद्योगस्य समृद्धौ योगदानं दातुं शक्नुमः।
तदतिरिक्तं स्थूलदृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य, सार्वजनिक-निधि-उद्योगस्य च विकासः आर्थिक-स्थितिः, नीतयः, नियमाः च, प्रौद्योगिकी-प्रगतिः च इत्यादिभिः कारकैः प्रभावितः भवति आर्थिकवैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयव्यापारस्य वृद्ध्या अन्तर्राष्ट्रीयद्रुतवितरण-उद्योगस्य विकासः प्रवर्धितः अस्ति । वित्तीयविपण्यस्य उद्घाटनेन नियामकनीतीनां समायोजनेन च सार्वजनिकनिधि-उद्योगस्य विकासाय अनुकूलाः परिस्थितयः अपि निर्मिताः सन्ति ।
उभयोः उद्योगयोः कृते प्रौद्योगिक्याः उन्नतिः अपि महत् महत्त्वपूर्णा अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे इन्टरनेट् आफ् थिङ्ग्स्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां प्रयोगेन रसदस्य बुद्धिस्तरः, प्रबन्धनदक्षता च सुदृढः अभवत् सार्वजनिकनिधिउद्योगे वित्तीयप्रौद्योगिक्याः विकासेन निवेशनिर्णयाः अधिकसटीकाः, जोखिमप्रबन्धनं च अधिकं प्रभावी अभवन् ।
संक्षेपेण यद्यपि अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः सार्वजनिकनिधि-उद्योगः च भिन्नक्षेत्रेषु अन्तर्भवति तथापि विकासप्रक्रियायां तौ समानानां आव्हानानां अवसरानां च सामनां कुर्वन्ति परस्परं ऋणं स्वीकृत्य शिक्षणं च कृत्वा उभयोः उद्योगयोः उत्तमविकासः अपेक्षितः अस्ति ।