सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अद्यतनयानव्यवस्थायां महत्त्वपूर्णसन्दर्भाः अन्तर्राष्ट्रीयप्रवृत्तयः च"

"अद्यतनयानव्यवस्थायां महत्त्वपूर्णसन्दर्भाः अन्तर्राष्ट्रीयप्रवृत्तयः च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानं उदाहरणरूपेण गृह्यताम् एकः कुशलः द्रुतगतिः च परिवहनपद्धतिः इति नाम्ना वैश्विकव्यापारे अस्य महत्त्वपूर्णा भूमिका अस्ति । एकं कुशलं वायुमालवाहकजालं मालम् अल्पकाले सहस्राणि माइलपर्यन्तं गन्तुं समर्थं कर्तुं शक्नोति, यत् समयसापेक्षतायाः कृते विपण्यस्य उच्चानि आवश्यकतानि पूरयति परन्तु तस्य संचालनं एकान्ते न विद्यते, अपितु अन्तर्राष्ट्रीयराजनैतिक-आर्थिकवातावरणेन सह निकटतया सम्बद्धम् अस्ति ।

यथा अद्यतनकाले लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु इजरायल-देशस्य वायु-आक्रमणानि यद्यपि विमानयानेन सह प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि गभीरस्तरस्य परोक्ष-प्रभावः अभवत् वायुप्रहारकारणात् क्षेत्रीयअस्थिरतायाः प्रभावः समीपस्थदेशानां आर्थिकस्थिरतां प्रभावितं कर्तुं शक्नोति, तस्मात् व्यापारः प्रभावितः भवितुम् अर्हति । व्यापारस्य महत्त्वपूर्णसमर्थनरूपेण क्षेत्रीयस्थितेः अस्थिरतायाः कारणात् विमानयानस्य परिवहनस्य परिमाणं परिवहनमार्गाः च समायोजिताः भवितुम् अर्हन्ति ।

शान्ति-स्थिरता-काले विमानयानस्य मालवाहनस्य च सुचारुविकासः, विभिन्नदेशानां आर्थिकसमृद्धिः च प्रवर्तयितुं शक्यते । एकदा भूराजनीतिकसङ्घर्षाः अन्ये अस्थिरकारकाः वा भवन्ति तदा विमानयानमार्गनियोजनं, मालसुरक्षानिरीक्षणम् इत्यादयः पक्षाः प्रभाविताः भविष्यन्ति । यथा, कतिपयेषु संवेदनशीलक्षेत्रेषु वायुक्षेत्रस्य उपयोगः प्रतिबन्धितः भवितुम् अर्हति, येन विमानयानानां परितः उड्डयनस्य आवश्यकता भवति, परिवहनव्ययः, समयः च वर्धते

आर्थिकदृष्ट्या विमानपरिवहनं मालवाहनं च वैश्विक औद्योगिकशृङ्खलायाः निकटतया सम्बद्धम् अस्ति । अद्यत्वे यथा यथा वैश्विकश्रमविभागः अधिकाधिकं परिष्कृतः भवति तथा तथा अनेकेषां उत्पादानाम् घटकाः विभिन्नदेशेभ्यः प्रदेशेभ्यः च आगच्छन्ति । विमानयानस्य माध्यमेन एते भागाः शीघ्रमेव उत्पादनस्थले सङ्गृह्य समाप्तपदार्थेषु संयोजयित्वा ततः शीघ्रं विश्वे वितरितुं शक्यन्ते परन्तु एकदा अन्तर्राष्ट्रीयस्थितिः तनावपूर्णा भवति, व्यापारसंरक्षणवादः च वर्धते तदा वायुमालवाहनस्य मात्रा न्यूनीभवति, येन निगमस्य उत्पादनव्ययस्य वृद्धिः, अपर्याप्तविपण्यसप्लाई च भवति

न केवलं विमानयानमालवाहनस्य ऊर्जाविपण्ये अपि निश्चितः प्रभावः भवति । विमानन-उद्योगः ऊर्जायाः बृहत् उपभोक्ता अस्ति, तैलस्य मूल्येषु उतार-चढावः विमानयानस्य व्ययस्य प्रत्यक्षं प्रभावं करोति । अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन तैलमूल्येषु महत्त्वपूर्णाः उतार-चढावः उत्पन्नाः भवेयुः, येन विमानपरिवहनकम्पनीनां परिचालनरणनीतयः, विपण्यप्रतिस्पर्धा च प्रभाविताः भवेयुः

तदतिरिक्तं विमानपरिवहनमालवाहकक्षेत्रे प्रौद्योगिकीनवाचारस्य अपि प्रमुखा भूमिका अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा विमानस्य ईंधनदक्षता सुधरति, मालवाहनक्षमता वर्धिता, मार्गनियोजनं च अधिकं अनुकूलितं जातम् परन्तु एतेषां प्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च अन्तर्राष्ट्रीयसहकार्यवातावरणं, प्रौद्योगिकीनाकाबन्दी इत्यादिभिः कारकैः अपि प्रतिबन्धितम् अस्ति

संक्षेपेण यद्यपि विमानमालपरिवहनं केवलं उपरितनवस्तूनाम् परिवहनस्य एकः प्रकारः अस्ति तथापि अन्तर्राष्ट्रीयराजनीतेः अर्थव्यवस्थायाः च जटिलप्रतिरूपेण सः गभीररूपेण निहितः अस्ति वयं तत् एकान्ते पश्यितुं न शक्नुमः, परन्तु तस्य विकासं परिवर्तनं च अधिकस्थूलदृष्ट्या अवगन्तुं अर्हति ।