सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य उपरि अमेरिकीशुल्कस्य समायोजनस्य वैश्विकव्यापारस्य परिवहनस्य च परस्परं संयोजनम्

चीनस्य उपरि अमेरिकीशुल्कस्य समायोजनस्य वैश्विकव्यापारस्य परिवहनस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारपरिदृश्ये व्यापारनीतिषु समायोजनस्य प्रायः परिवहनक्षेत्रे गहनः प्रभावः भवति । मालवाहनस्य कुशलमार्गत्वेन विमानयानस्य संचालनं व्यापारनीत्या सह निकटतया सम्बद्धम् अस्ति । व्यापारनीतिषु परिवर्तनेन व्यापारप्रवाहेषु परिवर्तनं भवितुम् अर्हति, यत् क्रमेण विमानयानस्य मालवाहनस्य माङ्गं मार्गविन्यासं च प्रभावितं करोति ।

यथा, यदा विशिष्टवस्तूनाम् शुल्कं वर्धते तदा प्रासंगिककम्पनयः तस्य वस्तुनः आयातं न्यूनीकर्तुं स्वस्य आपूर्तिशृङ्खलानां समायोजनं कर्तुं शक्नुवन्ति, येन तस्य प्रकारस्य वस्तुनः वायुमालवाहनस्य परिमाणस्य न्यूनता भवितुम् अर्हति प्रत्युत यदि शुल्कं न्यूनीकरोति अथवा वृद्धिः स्थगितः भवति तर्हि तत् माङ्गं उत्तेजितुं शक्नोति तथा च विमानमालव्यापारस्य परिमाणं वर्धयितुं शक्नोति।

तदतिरिक्तं व्यापारनीतीनां विषये अनिश्चिततायाः कारणात् परिवहनव्यवस्थानां योजनायां कम्पनीः अपि अधिकं सावधानाः भविष्यन्ति । सम्भाव्यपरिवर्तनानां सामना कर्तुं कम्पनयः अधिकलचीलपरिवहनसमाधानं अन्वेष्टुं शक्नुवन्ति, यत् विमानपरिवहन-उद्योगस्य कृते एकं आव्हानं अवसरं च भवति

मार्गविन्यासस्य दृष्ट्या व्यापारनीतिषु समायोजनेन विमानसेवाः लोकप्रियमार्गानां माङ्गल्याः क्षमतायाश्च पुनर्मूल्यांकनार्थं प्रेरिताः भवितुम् अर्हन्ति । ये मार्गाः पूर्वमेव विशिष्टवस्तूनाम् व्यापारे अवलम्बन्ते, तेषां कृते शुल्कपरिवर्तनेन माङ्गल्यं न्यूनीकर्तुं शक्यते, विमानसेवाः विमानस्य आवृत्तिः समायोजयितुं वा मार्गं स्थगयितुं वा अपि शक्नुवन्ति

तत्सह व्यापारनीतौ परिवर्तनेन विमानयानस्य व्ययसंरचना अपि प्रभाविता भवितुम् अर्हति । शुल्केषु समायोजनेन वस्तूनाम् मूल्येषु उतार-चढावः भवितुम् अर्हति, तस्मात् परिवहनशुल्कस्य निर्धारणं प्रभावितं भवति । तदतिरिक्तं व्यापारनीतिस्य अनिश्चिततायाः प्रतिक्रियारूपेण विमानपरिवहनकम्पनीनां सूचीं वर्धयितुं आवश्यकता भवितुम् अर्हति, येन परिचालनव्ययः अपि वर्धते ।

सामान्यतया चीनदेशे आरोपितस्य अमेरिकीशुल्कस्य समायोजनं न केवलं व्यापारक्षेत्रे एकः घटना अस्ति, अपितु वैश्विकविमानपरिवहनस्य मालवाहक-उद्योगस्य च विकासे अपि महत्त्वपूर्णः प्रभावः भवति विमानपरिवहन-उद्योगस्य व्यापारनीतिषु परिवर्तनं प्रति निकटतया ध्यानं दातुं, परिवर्तनशील-विपण्य-वातावरणस्य अनुकूलतायै रणनीतयः लचीलेन समायोजितुं च आवश्यकम् अस्ति ।